________________
REGERMIREMERICHARACT
शब्दाच मानवृत्तेः स्यन्तारषष्ठ्यर्थे मात्रट । दशमात्राः । पञ्चदशमात्राः । त्रिंशन्मात्राः । त्रयस्त्रिंशन्मात्राः । विंशतिमात्राः ॥ डिन् ॥७।१।१४७॥ शन् शद विंशतिभ्यः स्यन्तेभ्यो मानार्थेभ्यः षष्ठयर्थे । संशय इति निवृत्त ॥ पञ्चदश्यर्धमासः । त्रिंशी । विशिनो भवनेन्द्राः॥ इदंकिमोऽतुरिय किय् चास्य ॥७।१।१४८ ॥ मानार्थात्पष्टयर्थे मेये । इयान् । कियान् । पटः॥ यत्तदेतदो डावादिः ॥७।१.१४९ ।। मानार्थात्षष्ट्यर्थ मेये डतुः। यावान् । तावान् । एतावान् । धान्यराशिः॥ यत्तत्किमः सख्याया डतिर्वा ।।७।१।१५०॥ मानास्पष्टयर्थे संख्येये । यति । यावन्तः ।। एवं तति । तावन्तः । कति । कियन्तः। एतौ चातुडतिप्रत्ययौ स्वभावादहुवचनविषयायेव ॥ अवयवात्तयट् ॥ ७।१।१५१ ॥ संख्यात्स्यन्तात्षष्ठयर्थेऽवपविनि । चतुष्टयी शब्दानां प्रवृत्तिः । पश्चतयो यमः॥ द्वित्रिभ्यामयटू वा ॥७।१।१५२ ॥ स्यन्तात्तष्ठयर्थे । इयम् । द्वितयम् । त्रयम् । त्रितयम् ॥ बयादेर्गुणान्मूल्यकेये मयट् ॥ ७॥१॥ ५३ ॥ स्यन्तात्पष्ठयर्थे । बिमयमुदश्विद्यवानाम् । एवं त्रिमयम् । दिमया यवा उदश्चितः। एवं त्रिमयाः । गुणादिति किम् ? । द्वौ व्रीहियवौ मूल्यमस्योदश्चितः ॥अधिकं तत्सयमस्मिन् शतसहस्रे शतिशद्दशान्ताया डः॥७।१।१५४॥ स्यन्तायाः संख्यायाः। विशं योजनशतं योजनसहस्रं वा । एवं त्रिंशतम् । एकादशम् । तत्संख्यमिति किम् ? । विंशतिदंण्डा अधिका अस्मिन् योजनशते ॥ संख्यापूरणेऽट ॥७।१।१५५॥ संख्यायाः। एकादशी । संख्येति किम् ? । एकादशानामुष्ट्रिकाणां पुराणो घटः ॥ विंशत्यादेर्वा तमट ||७।१।१५६ ॥ संख्यायाः संख्यापूरणे । विशतितमः । विशः। शित्तमः । प्रिंशः ॥ शतादिमासार्द्धमाससंवत्सरात् ।। ७।१।१५७।। संख्यापूरणे तम् । शततमी सहस्रतमी। मासतमः । अर्डमासतमः। संवत्सरतमो दिवसः॥ षष्ठयादेरसंख्यादेः ॥७।१।१५८ ॥ संख्यापूरणे तमट् । षष्टीतमः । सप्ततितमः । अमे. ख्यादेरिति किम् । एकपष्ठः ॥ नो मट् ॥७।१।१५९ ॥ असंख्यादेः सख्यायाः संख्यापूरणे । पञ्चमी । असं