________________
प्रक०
%-REFERECRUCIECTEKARKARIOR
का ३॥ यूनोऽके ॥७।४।६०॥ अन्त्यस्वरादेलुगम । पौषमिका ॥ बन्दालित् ॥७।१।७४॥ तस्स भावे कर्मणि चाकम् । गोपालपशुपालिका ३॥ गोत्रचरणालापाऽत्याकारप्राप्त्यषगमे ।।७।१।७५ ।। तस्य भावे कर्मणि च लिदकम् । श्लाघा विकत्यनम् । अत्याकारः पराधिपः । गार्गिकया श्लाघते अस्पाकुरुते था। गार्गिको प्राप्तोऽवगतो वा । एवं काठिकयेत्यादि । श्लाघादिष्विति किम् ? । गार्गम् । काठम् ॥होत्राभ्यईपः॥ ७।१।७६ ॥ तस्य भावे कर्मणि च । होत्रा ऋत्विग्विशेषः । मैत्रावरुणीयम् । त्यसकावपि ॥ ब्रह्मणस्था ॥७॥ ११७७ ॥ ऋत्विगत्तस्य भावे कर्मणि च । ब्रह्मणो भावः कर्म वा ब्रह्मत्वम् । इति भावकर्थािः ॥ शाकटशाकिनौ क्षेत्रे ॥७।१।७८ ॥ षष्ठयन्तात् । इथूणां क्षेत्रम् । इक्षुशाकरम् । शाकशाकिनम् ॥धान्येभ्य ईनम् ॥ ॥७॥१॥ ७९ ॥ षष्ठचन्तेभ्यः क्षेत्रे ॥ मौद्गीनम् । क्रौद्रवीणम् ॥ ब्रीहिशाले रेषण ॥७।१। ८. ॥ तस्य क्षेत्रे । वैहेयम् । शालेयम् ॥ यवयवकषष्टिकायः॥७।१।८१॥ तस्य क्षेत्रे । यव्यम् । यवक्यम् । पष्टिक्यम् ॥ वाणुमाषात् ॥ ७।१।८२॥ तस्य क्षेत्रेऽर्थे यः । अणव्यम् । आणवीनम् । माष्यम् । माषीणम् ॥ वोमाभनातिलात् ॥७।१।८३॥ सस्य क्षेत्रेऽयं यः । उम्यम् । भौमीनम् । भणयम् । भाङ्गीनम् । सिस्यम् । तैलोनम् ॥ अलाव्वाश्च कटो रजसि ॥७।१।८४॥ षष्ठचन्तादुमादेः। अलावूकरम् । उमाकरम् । भङ्गाकटम् । तिलकटकम् ॥ अन्हा गम्येऽश्वादीनथ् ॥ ७।१।८५ ॥ षष्ठचन्तात् । आश्चीनोऽध्वा ॥कुलाजल्पे ॥७॥१८॥ षष्ठयन्तादिनम् । कौलीमम् ॥ पील्बादेः कुणः पाके ॥७।१।८७॥ षष्ठचन्तात् । पीलकुणः । शमीकुणः ॥ कर्णावमूले जाहः । ७।१।८८ ॥ षष्टयम्तात् । कर्णजाहम् । असिजाहम् ।। पक्षात्तिः ॥ ७ । १।८९॥ तस्य मृसे ॥ पक्षतिः ॥ हिमादेलुः सहे ॥७।१।९० ॥ षष्ठयन्तात् । हिमेल्लुः ॥ बलवातादूलः ॥ ७।१।९१॥ तस्य सहे । बलूलः । वातूलः ॥ शीतोष्णतृमादालुरसहे ॥७।१ ९२ ॥ षष्ठयन्तात् । शीतालुः उष्णाः ।
AAAAAAA