SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ B - R EACHEREMONSORSPOKESO Pा स्वरुपअने ॥३।२।१९॥ मानि अबञ्जनात् सप्तम्या उत्तरादे न लुप् । मुकुटेकार्षापणः । समिधिमापकः। मी वीप्साया दानस्य चान्तर्भावः ॥ प्रागिति किम् ? यूथपशुः। कार इति किम् ? अभ्यर्हितपशुः । व्यञ्जने किम् ? अधिकटोरणः । अब्यञ्जनादित्येव । नधीदोदः । नियमार्थोऽयं योगः। विविधश्चात्र नियमः ।माचामेव । कारस्यैव नानि । व्यञ्जनादावेवेति ॥ तत्पुरुषे कृति ॥३।२।२०॥ अध्यञ्जनात् सप्तम्या उत्तरपदे न लुप् । स्तम्बेरमः । भमनिहुतम् । बहुलाधिकारात् कचिदन्यतोऽपि । गोषुचरः । कचिन्न निषेधः । मद्रचरः। कचिद्विकल्पः । दिविषत् । धुसत् । कचिदन्यदेव । हृदिस्पृक् । तत्पुरुषे किम् । धन्वकारकः । कृतीति किम् । अक्षशौण्डः । अध्यञ्जनादित्येव । कुरुचरः। ननु परमकारके तिष्ठतीत्यादौ कथं सप्तम्या लुप्, उच्यते, अन्तरङ्गखात् प्रथमान्तस्य परमादिशब्दस्य कारकशब्देन समास इखि सप्तम्येव नास्ति । यद्वा कृतीति कृनिमित्ताया एव सप्तम्या लुप्रतिषेधः । इह तु तिष्ठयादिक्रियापेक्षा इनि लुप् स्यादेव ॥ मध्यान्ताद गुरौ ॥३।२।२१ ।। सप्तम्या न लुप् । मध्येगुरुः । अन्तेगुरुः । लुपमपीच्छन्त्यन्ये ।। अमूर्धमस्तकात् स्वाङ्गादकामे ॥३।२ । २२ ॥ अद्यञ्जनात् सप्तम्या उत्तरपदे न लुप् । कपठेकालः । अमूर्धमस्तकादिति किम् । मूर्धशिखः । मस्तकशिखः । स्वाङ्गात् किम् ? अक्षशौण्डः । अकाम इति किम् । मुखकामः | अन्यञ्जनादित्येव । अङ्गुलिवणः । करकमलमित्यादि तु बहुलाधिकारात् सिद्धम् ॥ बन्धे पनि नवाः || ॥ ३।२ । २३ ॥ अध्यञ्जनात् सप्तम्या न लुप् । हस्तेवन्धः । हस्तबन्धः । चक्रेवन्धः । चक्रवन्धः । घनीति किम् ? || अजन्ते, हस्तबन्धः।। कालात्तनतरतमकाले ॥३।२।२४ ॥ अद्यञ्जनान्तात् सप्तम्या वा न लुप् । पूर्वाह्नतनः २ । पूर्वाह्नेतराम् । पूर्वाह्नतरे । पूर्वाह्नतमाम् । पूर्वाह्नतमे । पूर्वाह्नकाले २ । कालादिति किम् ? शुक्लतरे । शुक्लतमे । अयअनादित्येव । रात्रितरायाम् । नवा खित्कृदन्त इत्यत्रान्तग्रहणादुत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्य ग्रहणम् । तेनात्र तनतरतमप्रत्ययानां स्वरूपेणैव अङ्गम् ॥शयवासिवासेष्वकालात् ।। ३।२।२५ ॥ अयञ्जनात् सप्त E%CECRORECO-OCCURRECISCESAR - A
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy