________________
हेमप्रमा. 1148 11
करणेच स्वत्ममयो
च भरनीति सम्बन्धे । जन्मते सिपम्यं इव । उचरपदारणादे का स्थापनादः ॥ नामी
ति किम् | क्ष्मं मन्यः । एकखरादिति किए। वधुं वन्यः । खितीति किम् । सीवानी ॥ असतो उसेः ॥ २ । २ । १० ॥ उत्तरपदे न लुप् । स्तोकान्मुक्तः । असत्वे इति किम् । स्तोकभयम् । उचरपद इत्येव । निःस्तोकः ॥ ब्राह्मणाच्छंसी ।। ३ । २ । ११ ॥ अत्र ङसेलुगभाषो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनादृत्विग्विशेषादन्यत्र लुबेव । ब्राह्मणशंसिनी श्री । ओजोऽञ्जः सहोम्भस्तमस्तपसष्ठः ॥ ३ । २ । १२ ॥ उचरपदे परे न लुप् । ओजसा कृतम् । अञ्जसा कृतम्, सहसा कृतम्, अम्भसा कृतम् । तमसा कृतम् । तपसा कृतम्, कथं सततनैशतमो : हृतमन्यत इति । उत्तरपदस्य सम्बन्धिशब्दत्वात् यत्र पूर्वपदोभूतस्तमः शब्दस्तत्रैवायं निषेधः यत्र तु पदान्तरेण समस्तस्तत्र नायं निषेधः । ट इति किम् । ओजो भावः । तुमसो नेच्छन्त्यन्ये । तपसोऽन्ये ॥ पुञ्जनुषोऽनुजान् ॥ ३ । २ । १३ ॥ टो न लुप् । पुंसानुजः । जनुपान्धः । द इत्येव । पुमनुजा ॥ आत्मनः पूरणे ॥ ३ । २ । १४ ॥ उत्तरपदे टो न लुप् । आत्मना द्वितीयः । आत्मना षष्ठः । आत्मचतुर्य इति तु बहुव्रीहिः । मनसञ्चाज्ञापिनि ॥ ३ । २ । १५ ॥ उत्तरपदे आत्मनष्टो न लपू । मनसा शामी। आत्मनो नेच्छन्त्येके ॥ नाम्नि ॥ १ । २ । १६ ।। उत्तरपदे मनसष्ठो न लुप । मनसा देवी । नान्नि किम् । मनोदत्ता कन्या ॥ परात्मभ्यां ङेः ॥ ३ । २ । १७ ॥ उत्तरपदे नान्नि न लुप् । पर
पदम् । आत्मनेपदम् । नानि किम् । परहितम् || अव्यञ्जनात् सप्तम्या बहुलम् ।। ३ । २ । १८ ॥ उचरपदे नानि न लुप् । अरण्ये तिलकाः । युधिष्ठिरः । बहुलवचनात् कचिद्विकल्पः । त्वचि सारः । त्वक्सारः । कचिद्भवति । जलकुक्कुट ! । अञ्जनादिति किम् । भूमिप्राज्ञः । नानीत्येव । तीर्थकाकः । गविष्ठिर इति तु विदादिपाठात् गवि पुप्रैः सिरप (२-३-२५) इति निर्देशाद्वा । अन्तरङ्गत्वादवादेशे क्षति व्यञ्जनान्तत्वादेव व सेत्स्यति अन्तरङ्गानपि विबहिरङ्गोषि छन् जावे इति न्यायात् । तदभावे नदीव्यादिभ्यन्तरत्वापखे अल्लापू मसज्यते ॥ प्राकार
समासप्रकरणम्.
॥ ५६ ॥