________________
हेमप्रभा
११३८
उपचाः संचाकु ऋषिः निचाकुः निपुणः ऋषि ॥ शलेरः ॥ ७५५ ॥ शल गतावित्यस्मात् अङ्कुः प्रत्ययो भवति । शलङ्कः ऋषिः । सृपृभ्यां दाकुकू ।। ७५६ ।। आभ्यां किंतु दाकुः प्रत्ययो भवति । सृ गतौ । सदाकुः दवाग्निः वायुः आदित्यः व्याघ्रः शकुनिः अस्तः भर्ता गोत्रकृच्च । पंक पालनपूरणयोः । वृदाकुः सर्पः गोत्रकृच्च ॥ इषेः स्वाकु च ॥ ७५७॥ इषत् इच्छायामित्यस्मात् कितु स्वाकुः प्रत्ययो भवति । इक्ष्वाकु आदिक्षत्रियः ॥ फलि वल्यमेः ॥७५ ८ || एभ्यो मुः प्रत्ययो भवति |फळ निष्पत्तौ । फल्गु असारम् । वलि संवरणे विल्गु मधुरम शोभनम् च। वल्गुः पक्षी । अम गतौ । अङ्मुः शरीरावयवः ॥ दमेर्लुक् च ॥ ७५९ ।। दमूच् उपशमे इत्यस्माद्गुः प्रत्ययो ऽन्त्यस्य चलुग्भवति । दगुः ऋषिः ।। हेहिन् च ॥ ७६० || हिंदू गतिवृद्ध्योरित्यस्माद्गुः प्रत्ययो हिन् चास्यादेशो भवति । हिङ्गुः रामः ॥ प्रीकंपैनीलेरङक् ॥ ७६१ ।। एभ्यः किदङ्गुः प्रत्ययो भवति । प्रींग्श् वृत्तिकान्न्योः । मियङ्गुः फलिनी लकश्च । क शब्दे । कङ्गुः अणुः । पैं शोषणे । पङ्गुः खञ्जः । णील वर्णे । नीलङ्गुः कृमिजातिः शृगालथ ॥ अव्यतिगृभ्योऽङ्कुः || ७६२ || एभ्योऽदुः प्रत्ययो भवति । अब रक्षणादौ । अवदुः कृकाटिका । ऋक् गतौ । अरदुः वृक्षः । गत् निगरणे । गरदुः देशविशेषः पक्षी अजगरथ || शलेरादुः ॥ ७६३ ॥ शल गतावित्यस्मादादुः प्रत्ययो भवति । शलादुः कोमलं फलम् || अक्षयवेरिष्टुः ॥ ७६४ || आभ्यामिष्ठुः प्रत्ययो भवति अऔपू व्यक्त्यादौ । अञ्जिष्ठुः भानुः अग्निव । अव रक्षणादौ । अविष्ठुः अश्वः होता च ॥ तमिमनिकणिभ्यो दुः ।। ७६५ || एभ्यो डुः प्रत्ययो भवति । तनूयी विस्तारै । तण्डुः प्रथमः । मनिच् ज्ञाने । मण्डुः ऋषिः । कण शब्दे । कण्डुः वेदनाविशेषः ॥ पनेर्दीर्घश्च ॥ ७६६ ॥ पनि स्तुतावित्यस्मात् डः प्रत्ययो दीर्घश्च भवति । पाण्डुः वर्णः क्षत्रियश्च ॥ पलिसृभ्यामा- ८ ॥ १३८ ण्डुकण्डुकौ ।। ७६७ ।। आभ्यां यथासंख्यमाण्डुः कण्डुकू च प्रत्ययौ भवतः पल गतौ । पलाण्डुः लशुनभेदः । मृत्
उणादयः
मक०