________________
गतावित्यस्मात् डिदुः प्रत्ययो भवति । हरिद्रुः वृक्षः ऋषिः पर्वतश्च । पीतद्रुः देवदासः । मितद्रुः समुद्रा तुरगः मितंगमश्च । शतनाम नदः नदी च । विद्र: दारुपकारः वृक्षच । कुद्र: विकलपादः । कर्नागमाता वन्हिजातिः गृहगोधा 8/ वर्णश्च ॥ केवयुभुरण्य्वध्वर्वादयः ॥ ७४६ ॥ केववादयः शब्दा डिदुभत्ययान्ता निपात्यन्ते । केवलपूर्वाधातेललोतपश्च । केवलो याति केवयुः ऋषिः । भूपूर्वाधाते रण चादौ । भुवं याति भुरण्युः अग्निः । अध्वरं याति, पूर्वपदान्त-ल
लोपे, अध्वर्युः ऋत्विक । आदिग्रहणात् चरन् याति चरण्युः वायुः । अभिपूर्वस्य चाश्नातेरभीशुः रश्मिः ॥ शः सन्वच्च ॥ ७४७ ॥ शोंच तक्षणे इत्यस्मात् डिदुः प्रत्ययः स च सन्वद् भवति । सनि इवास्मिन् द्वित्वं पूर्वस्य चेत्वं भवतीत्यर्थः । शिशुः पालः ॥ तनेउः॥ ७४८॥ तनूयी विस्तारे इत्यस्मात् डिदजः प्रत्ययो भवति स च सन्वत । तितउः परिपवनम् ॥ कैशीशमिरमिभ्या कुः ॥७४१॥ काकुः स्वरविशेषः । शेकुः उद्भिविशेषः । शकुः कीलकः बाणः शुलम् आयुध चिन्हं छलकश्च । रकु: मृगः॥ हियः किद्रो लश्च वा ॥ ७५० ॥ ह्रींक लज्जायामित्यस्मात
कित कुः प्रत्ययो रेफस्य च लकारो वा भवति । हीन्हीकुश्च पुजतुनी लज्जावांश्च । हीकुः वनमार्जारः ॥ किरः Gष च ॥७५१॥ कुन विक्षेपे इत्यस्मात् कित् कुः प्रत्ययः पकारश्चान्तादेशो भवति । किष्कुः छायामानद्रव्यम् ॥ चटिक
ठिकपर्दिभ्य आकुः ।। ७५२ ।। एभ्य आकुः प्रत्ययो भवति । चटण भेदे । चटाकुः ऋषिः शकुनिश्च । कठ कच्छ-2
जीवने । कठाकुः कुटुम्बपोषकः । पदि कुत्सिते शन्दे । पर्दाकु: मेका वृश्चिकः अजगरश्च ॥ सिविकुटिकठिक. M षिक्रषिभ्यः कित् ।। ७५३ ॥ एभ्यः किदाकु: प्रत्ययो भवति । सिवाकु: ऋषिः । कुटाकु: विटपः । कुठिः मो.
। कुठाः श्वभ्रन । कवाकुः पक्षी । कृषश् निष्क । कुषाकुः मूषिका अग्निः परोपतापी च । कृषींत विलेखने । कुषाकुः कृषीवलः ॥ उपसर्गाच्चेति ।। ७५४ ॥ उपसर्गपूर्वात् चिंगट चयने इत्यस्मात् डिदाकुः प्रत्ययो भवति ।
CISHIKHARA