________________
C
उणादयः
मक०
राजर्षिः। करवः जनपदः । गृश शन्दे । गुरुः आचार्यः लघुपतिपक्षः पूज्यश्च जनः॥ पचेरिच्चातः ॥ ७३५॥ डु हेमप्रभात
पचींषु पाके इत्यस्मादुः प्रत्ययोऽकारस्य चेकारो भवति । पिचुः निरस्थीकृतः कर्पासः ॥ अतॆरुचः ॥ ७३६ ॥ ऋक
गतावित्यस्मादुः प्रत्ययोऽस्य च ऊरित्यादेशो भवति ऊरु शरीराकम् ॥ महत्युर्च ॥ ७३७ ॥ अर्तेर्महत्यभिधेये उः ११३७
प्रत्ययोऽस्य चोरित्यादिशो भवति । उरु विस्तीर्णम् ॥ उहच भे॥ ७३८ ।। अत नक्षत्रेऽभिधेये उप्रत्ययो धातो. |श्च उडादेशो भवति । उडु नक्षत्रम् ।। लिः कच ॥ ७३९ ॥ श्लिपंच आलिङ्गने इत्यस्मात् किदुः प्रत्ययः ककारशान्तादेशो भवति । लिः मृगास्थि सव्यवसायः राज्यं ज्योतिष सेवकश्च ॥रचिलचिलिङगेनलुक च ।। ७४०
एभ्य उ.प्रत्ययो नकारस्य च लुग् भवति । रघुलघुर गतौ । रघुः राजा । लघु तुच्छ शीघ्रं च । लिगुण चित्रीकरणे। लिगुः ऋषिः सेवकः मूर्खः भूमिविशेषश्च ॥ पीमृगमित्रदेवकुमारलोकधर्मविश्वसुम्नाश्मावेभ्यो युः ॥७४१॥ पीमृगमित्रदेवकुपारलोकधर्मविश्वसुम्नाश्मन् अब इत्येतेभ्यः परात यांक प्रापणे इत्यस्मात् किदुः प्रत्ययो भवति । पीयुः उलूकः आदित्यः सुवर्ण कालश्च । मृगः व्यापः मृगश्च । मित्रयुः ऋषिः मित्रवत्सलश्च । देवयुः धार्मिकः । कुमारयुः राजपुत्रः । लोकयुः वाक्यकुशलः जनः । धर्मयुः धार्मिकः । विश्वयुः वायुः । मुम्नयुः यजमानः अश्मयुः मूर्खः । अ. वयुः काव्यम् ॥ पराभ्यां शृखनिभ्यो डित् ॥ परापूर्वाभ्यां यथासंख्य शृखनिभ्यां डिदुः प्रत्ययो भवति । शृशू हिंसायाम् । परान् शृणाति परशुः कुठारः। खनूर अवदारणे । आखुः मूषिकः॥ शुभेः स च वा ॥ ७४३ ॥ शुभिर्दीप्लावित्यस्मात हिंदुः प्रत्ययो भवति अस्य च दन्त्यः सो वा सुः शुश्च पूजायाम् । सुपुरुषः शुनासीरः द्रभ्याम् ॥ ७४४ ।। आभ्यां डिदुः प्रत्ययो भवति । धुक् अभिगमे । युः स्वर्गक्रीडा स्वर्गश्च । टुं गतौ । दुः वृ. सशाखा वृक्षश्च ॥ हरिपीतमितशतविकुकद्भयो दुवः ॥ ७४५॥ हरिपीतमितशतधिकुकद् इत्येतेभ्यः पराव दें
555
ॐॐकार
॥१३७॥