________________
धिगृध्यादिभ्यः कित् ।। ७२९ ॥ एभ्यः किदुः प्रत्ययो भवति । पुरु: महान् लोकः समुद्रः यजमानः राजा च कश्चित् । कुः पृथ्वी हृषच तुष्टी, हयू अलीके वा। हषुः तुष्टः अलीकः सूर्याग्निशशिनश्च । विधृषाट् प्रागल्भ्ये । धृषुः प्रगल्भः संतापः उत्साहः पर्वतश्च । इषन इच्छायाम । इपुः परः । कुहणि विस्मापने । कुहुः नष्टचन्द्रामावास्या । भिदूं. पी विदारणे । भिदुः वज्रः कन्दर्पश्च । विदक् ज्ञाने । विदुः हस्तिमस्तकैकदेशः । मृदश क्षोदे । मृदुः अकठिनः । विधुः चन्द्रः वायुः अग्निश्च । गृचू अभिकाक्षायाम् । गृधुः कामः । आदिग्रहणात् पूरौच आप्यायने, पूरणू आ. प्यायने वा । पूरितमनेन यशसा सर्वमिनि पूरुः राजर्षिः । एवमन्येऽपि ॥ रभिप्रथिभ्यामृच्च रस्य ॥ ७३० ॥ आभ्यां किदुः प्रत्ययो रेफस्य च ऋकारो भवति । रमि रामस्ये । ऋभवः देवाः प्रथिष् प्रख्याने । पृथुः रामा विस्ती. णश्च ॥ स्पशिभ्रस्जे: स्लुक च ॥ ७३१ ॥ आभ्यां किदुःप्रत्ययः सकारस्य लुक् च भवति । पशिः सौत्रः ता. लव्यान्तः । पशुः तिर्यक् मन्त्रवध्यश्च जनः । भ्रस्जीत पाके । भृगुः प्रपात: ब्रह्मणश्च सुतः। कित्त्वात् ग्रहवश्वभ्रस्जपच्छ इति रत् । न्यङ्कद्गमेघादय इति गत्वम् ॥दुःस्वपक्षनिभ्यः स्थः॥ ७३२।। दुम् सु अप वनि इत्येतेभ्यः परात् ष्ठां गतिनिवृत्तावित्यस्मात् किदुः प्रत्ययो भवति । दुःष्ठु अशोभनम् । मुष्टु सातिशयम | अपष्टु वामम् । वनिष्ठुः चपासंनिहितोऽवयवः अश्वः संभक्तः अपानं च ॥ हनियाकृभृतत्रोद्वे च ॥ ७३३ ॥ एभ्यः किदुः
प्रत्ययो । रूपे चषां भवतः इनंक हिंसागत्योः । जघ्नुः इन्द्रः वेगवांश्च । यांक प्रापणे । ययुः अश्वः यायावरः स्वर्ग& मार्गश्च । डुकर करणे । चक्रुः कर्मठः वैकुठश्च । टुडु मँगक पोषणे च, ग्क भरणे वा । बभ्रः ऋषिः नकुलः राजा
वर्णश्च ॥ पृश पालनपूरणयोः । पुपुरुः समुद्रः चन्द्रः लोकश्च ।तृ प्लबनतरणयोः । तितिरुः पतङ्गः । * पालने । | तत्रुः नौका ॥ कृम ऋत उर च ।। ७३४ ॥ आभ्यां किदुः प्रत्यय ऋकारस्य चोर भवति । कृत विक्षेपे । कुरुः
BASAऊलाऊनऊब