________________
COBRAॐॐ
प्राणत्याणे । मृकण्डः ऋषिः ॥ अजिस्थायरीभ्यो णुः ॥ ७६८ ॥ एभ्यो णुः प्रत्ययो भवति । अज़ क्षेपणे च । वेणुः
वंशः । ष्ठां गतिनिवृत्तौ । स्थाणुः शिवः ऊर्ध्व च दारु । वृगट वरणे । वणुः नदः जनपदश्च । रीश् गतिरेषणयोः ।। ४. रेणुः धुलिः ॥ विषेः कित् ॥ ७६९ ॥ विष्लंकी व्याप्तावित्यस्मात् कित् णुः प्रत्ययो भवति । विष्णुः हरिः ॥ क्षिपेरणुक् ॥ ७७० ॥ क्षिपीत् प्रेरणे इत्यस्मात किदणुः प्रत्ययो भवति । क्षिपणुः समीरणः विद्युच्च ॥ अब्जेरिष्णुः। ७७१॥ अनौप व्यक्त्यादावित्यस्मादिष्णुः प्रत्ययो भवति । अअिष्णुः घृतम् ॥ कृहभूजोविगम्यादिभ्य एणुः ॥ ७७२ कुंगट हिंसायाम डु इंग करणे वा । करेणुः हस्ती । हरेणुः गन्धद्रव्यम् । भवेणः भव्यः । जीवेणुः औषधम् । गमेणुः गन्ता । आदिग्रहणात् शमन उपशमे, शमेणुः उपशमनम् । यजी देवपूजादौ । यजणुः यज्ञादिः । डु प. चीं पाके । पचेणुः पाकस्थानम् । पदेणुः वहेणुरित्यादि । कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभा. धागाग्लाम्लाहनिहायाहिशिपूभ्यस्तुन् । ७७३ ।। कर्तुः कर्मकरः । सेतुः नदीसंक्रमः । कन्तुः कदर्पः कामी मनः कुसुलश्च । अन्तुः रक्षिता लक्षणं च । गन्तुः पथिकः । आगन्तुः अवास्तव्यो जनः । तन्तुःसूत्रम् । मन्तुः वैमनस्यम् प्रियंवदः मानश्च । जन्तुः पाणी । अस्क् भुवि । अस्तुः अस्तिभावः । बाहुलकात भूभावाभावः । मस्तु दधिमूद लवारि । पचि सेचने । सक्तुः यवविकारः । ओतुः बिडालः । भातुः दीप्तिमान् शरीरावयवः अग्निः विद्वांश्च । हु
धांगक धारणे च । धातुः कोहादिः रसादिः शब्दप्रकृतिश्च । - शब्दे । गातुः गायनः उद्गाता च । ग्लातुः सरुजः। M.म्लैं गात्रविनामे । म्लातुः दीनः । इन्तु: आयुधं हिमश्च । हातुः मृत्युः मार्गश्च यातुः पाप्मा जनः राक्षसश्च । हेतुः का. शरणम् । क्रोष्टा अगालः । पूगशू पवने । पोतुः पविता । नित्करणं 'कुशस्तुनस्तृन् पुंसि ' इत्यत्र विशेषणार्थम् ।।
बसेणिवा ॥ ७७४ ॥ घसं निवासे इत्यस्मात् तुन् प्रत्ययः स च पिता भवति । वस्तु गृहं गृहभूमिश्च । वस्तु सत
55AAPOO