________________
ther
-: 8CGK-CUSSSUGUSRUS
न्त्येव ॥ विध्यस्यनन्येन ॥७॥१॥ ८॥ द्वितीयान्ताधः। पद्याः शर्कराः । अनन्येनेति किम् ।। चौरं विष्यति चैत्रः । पादौ विध्यन्ति शर्कराः मुखेनेत्यत्र तु अप्रधानस्य सापेक्षत्वान्न । साधनप्रधाने हि तद्धिते क्रियाऽप्रधानमेष । अनभिधानाद्वा । मुखेन पद्या इत्युक्ते हि मुखस्योपलक्षणत्वं सह योगो वा प्रतीयते न व्यवनं प्रति करणत्वम् ॥ पनगणाल्लब्धरि ॥ ७।१।९॥ अमन्ताद्यः। धन्यः । गण्यः ॥ णोऽमात् ॥७।१।१०॥ अमन्ताल्लब्धरि । आनः ॥ हृद्यपद्यतुल्यमूल्यवश्यपध्यवयस्यधेनुष्यागाईपत्यजन्यधर्म्यम् ७।१।११॥ एतेऽर्थविशेषेषु यान्ता निपात्याः । हृधमौषधम् । पयः । पङ्कः । तुल्यं भाण्डम् । मूल्यं धान्यम् । वइयो गौः । पथ्यमोदनादि । वयस्यः सखा । धेनुष्याः पीतदुग्धा गौः । गाईपस्यो नामाग्मिः । जन्या वरवयस्याः। धय मुखम् नौविषेण तार्यवध्ये ॥ ७।१।१२॥ यथासंख्यं यः । नाच्या नदी । विष्यो गजः ॥ न्यायार्थादनपेते ॥ ७।१।१३॥ यः । न्याय्यम् । अर्थ्यम् ॥ मतमदम्य करणे ॥७।१।१४॥ यः । करणं साधकतमं कृतिर्वा । मत्यम् । मद्यम् ॥ तत्र साधो॥७।१ । १५ ॥ यः। सभ्यः ॥ पथ्यतिथिवसतिस्वपतेरेपण ॥७।१।१६ ॥ तत्र सायौ । पाथेयम् । आतिथेयम् । वासतेयम् । स्वापतेयम् ॥ भक्ताण्णः ॥७।१।१७ ।। तत्र साधौ । भाक्तः शा. लिः॥ पर्षदो ण्यणी ॥ ७॥१॥१८॥ तत्र साधौ । पार्षवः ।पार्षदः । परिषदोऽपीच्छन्स्यन्ये ॥ सर्वजनापण्येनयौ ॥ ७।१।१९ ॥ तत्र साधौ । सार्वजन्यः । सार्वजनीनः॥ प्रतिजनादेरीनम् ॥७१।२०॥ तत्र साधी । प्रातिजनीनः भानुजनीनः ॥ कथादेरिकण् ॥७।१।२१ ।। तत्र साधौ । काथिकः । वैकथिकः ॥ देवतान्तात्तदर्थ ॥ ७।१ । २२ ।। यः । अग्निदेवत्यं हविः॥ पाधाये ।। ७।१।२३ ॥ एतौ तदर्थे यान्तौ निपात्यो । पाथम् । अय॑म् ॥ एयोऽतिथेः ॥७।१।२४ ॥ तदर्थेऽर्थे । आतिथ्यम् ॥ साश्चात ॥७।१।२५॥ अधिकारोऽयम् । केवलस्य वक्ष्यमाणो विधिर्वेदितव्यः ॥ हलस्य कर्षे ॥७॥१॥ २६॥ यः