________________
है । हल्या। द्विहल्या ॥ सीतया संगते ॥ ७॥१॥२७॥ यः । सीत्यम् । द्विसीत्यम् । इति याधिकारः ॥ ईयः ।।
७।१।२८ ॥ आतदोऽर्थेष्वधिकृतो वेदितव्यः॥ हविरबभेदापूपादेयों वा ॥७।१।२९॥ भातदोऽर्थेवधिक्रियते । ईयापवादः । आमिक्ष्यम् । आमिक्षीयम् । ओदन्याः । ओदनीयास्तण्डुलाः । अपूप्यम् । अपूपीयम् । यघापूप्यम् । यवापूपीयम् । अपूपादिपु येऽनभेदशब्दा अपूपादयस्तेषां केनचिदाकारसादृश्येनार्थान्तरवृत्तौ प्रत्ययार्थपादानम् । केचित्त्वपूपादिपठितान्नभेदव्यतिरिक्तानामन्त्रभेदानां तदन्तविधि नेच्छन्ति ॥ उवर्णयुगादेयः ॥ ७॥ १॥ ३० ॥ आतदोऽर्थे । शङ्कव्यं दारु । युम्मम् । हविष्यम् । गव्यम् । सुयुग्मम् । गोग्रहण तदन्तार्थम् । इह यग्रहणं वाधकबाधनार्थम् । सनङ्गव्य चर्म ॥ नाभेर्न वाऽदेहाशात् ।। ७।३।३१॥ आतदोऽर्थेषु यः । नभ्यमननम् । अदेहाशादिति किम् ? । नाभ्यं तैलम् ॥ न चोधसः ॥ ७॥१॥ ३२ ॥ आतदोऽर्थेषु यः । ऊधन्यम् ॥ शुनो वचोदृत् ॥ ७॥ १॥ ३३ ॥ आसदोऽर्थेषु यः । अभेदनिर्देशः सर्वादेशार्थः । शुन्यम् । शून्यम् ॥ कम्बलानाम्नि ॥ ७।१।३४ ॥ आतदोऽर्थेषु यः । कम्बल्यमूर्णापलनतम् । अशीतिशतमित्यन्ये । पटपष्टिशतमित्यपरे । नाम्नीति किम् ? । कम्बलीयोर्णा ॥ तस्मै हिते॥७॥१॥ ३५॥ यथाऽधिकृतं प्रत्ययः । वत्सीयः । आमिक्ष्यः । आमिझो. यः। युग्यः ॥ न राजाचार्यब्राह्मणवृष्णः ॥ ॥७।१। ३६ ॥ चतुर्थ्यन्तात्तद्धितेऽधिकृतः प्रत्ययः । राज्ञे आचार्याय ब्राह्मणाय वृष्णे वा हितमिति वाक्यमेव ॥ प्राण्यङ्गस्य खलतिलयषषब्रह्ममाषायः ॥७।१।१७ ॥ चतुर्थ्यन्ताडिते । दन्त्यम् । रथ्या भूमिः । खस्यम् । तिल्यम् । यच्यम् । वृष्यम् । ब्रह्मण्यो देशः । माष्यः । राजमाष्यः ॥ अव्यजास्थ्यप् ॥ ७।१।३८॥ तस्मै हिते । अविध्यम् । अजथ्यम् । पित्वं वद्भावार्थम् । भनथ्या यूतिः॥ चरकमाणवादीनम् ॥७।१।१ ॥ तस्मै हिते । चारकीणः । माणवीनः ॥ भोगोत्तरपदात्मभ्यामीनः ॥७।१।४०॥ तस्मै हिते । मातृभोगीणः ॥ शुभ्नादीनाम् ॥२।३।९६ ॥ नाण न । भाचा
UPPRPB