SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ARCHECERCISEARCARECARALA | द्वितीयान्तादर्हति यथोक्तं प्रत्ययः । नित्यमित्यर्हतीत्यस्य विशेषणम् । छैदिकः । भैदिकः॥ विरागाद् विरङ्गश्च ॥ ।४। १८३ ॥ द्वितीयान्तानित्यमहत्यर्थे ययाविधि प्रत्ययः । वैरङ्गिकः ॥ शीर्षच्छेदाद्यो वा ॥६।४ १८४॥ द्वितीयान्तानित्यमहत्यर्थे । शीर्षश्छेद्यश्चौरः । शैपच्छेदिकः॥ शालोनकौपीनात्विजीनम् ।। ६।४।१८५ ॥ एते तमहतीत्यर्थे ईनअन्ता निपात्याः । शालीनोऽधृष्टः । अकारस्य वृद्धिनिमित्तत्वात्पुंवद्भावो न । शालीनाभार्यः । कौपीनं पापकर्मेति । आत्विजीनो यजमानः ऋत्विग वा ॥इतीकणधिकार॥ ॥ यः॥७।१।१॥ यदित ऊर्ध्वमनुक्रमिष्यामस्तत्रेयादग् य इत्यधिकृतं ज्ञेयम् ॥ वहतिरथयुगप्रासङ्गात् ॥ ७।१।२।। तमित्यनुवर्तते । द्वितीयान्ताद्यः। रथ्यः। द्विरथ्यः । युग्यः । इहानभिधानान कालसंज्ञकं युगंवहति राजा । इदमर्थविवक्षायामणवाधनार्य युगग्रहणम् । पासङ्गो वत्सदमनस्कम्धकाष्ठम् । पासङ्गयः । यत्त्वन्यत् यत्मसङ्गादागतं मासङ्गमिति तद्वइति न भवत्यनभिधानात । अलबर्थ रथग्रहणम् । तेम द्विगौ रूपवयं संपनम् ॥ धुरो येयण ॥७।१।३॥ द्वितीयान्ताहति ॥ न यि तद्धिते ॥२।१।६५॥ौंः परयो मिनो दीर्घः। धुर्यः । यिति किम् ? । गीर्वत् । तद्धित इति किम् ? । गीर्यति । गीयते । कीर्यते । केचित्तु क्यनक्योरपि प्रतिपेधमिच्छन्ति । पुर्यामित्यादौ तु बहिरणस्य यत्वस्यासिद्धत्वान्न भवति । धोरेयः ॥ वामाचादेरीनः ॥७।१। ४ ॥ धुरन्तादमन्ताद्वहति । वामधुरीणः । सर्वधुरीणः ॥ अश्चैकादेः ॥ ७ । १ । ५ ॥ धुरन्तादम न्तद्विहत्यर्थ ईनः । एकधरः । एकधुरीणः ॥ हलसीरादिकण ।। ७ । १ । ६ ॥ ते बहत्यर्थे । हालिकः । सैरिकः ॥ शकटादण् ॥७।१।७ ॥ तं वहत्यर्थे । शाकटो गौः । नमु तस्येदमिति शकटादण् हलसीरादिकण इति हलसीराभ्यामिकणू च सिज एव । सत्यम् । रथवदेव तदन्तार्थमुपादानम् । तेमात्रापि द्विगों रूपद्वयम् । अन्ये तु शकटहलसीरेभ्य इदमर्थविवक्षायां प्रत्ययमिच्छन्ति न पहत्यर्थे । हलसीराभ्यां तु तदन्तविधि नेच्छ IAAAAAAEEGMAIडल
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy