________________
हेमप्रभा
कर्मकर्तृ
या.
रमिनमिगमिवमाचमः ॥४।३।५५॥ धातोणिति कति औ च वृद्धिर्न । अशमि । कम्यादिवर्जनं किम् ? । अकामि । अयामि । अरामि । अनामि । अगामि । अवामि । आचामि । न जनवधः । अवधि । बीवादिकस्यार्थान्तरे सनोऽभावे रूपम् ॥ विश्रमेयं ॥ ४ । ३ । ५६॥ णिति कृति नौ च वृद्धिः। व्यश्रामि । व्यश्रमि । अन्ये तु/PL विश्रमेडि नेच्छन्त्येव । अपरे तु नित्यमेव वृद्धिमुपयन्ति। एके तु घळयेव विकल्पमातिष्ठन्ते । जागृश्रिणवि । अजागारि ॥ भञ्जनौं वा ॥४॥२॥४८॥ उपान्त्यनस्य लुक् । अभाजि । अभजि ॥ भिख्णमोर्वा ।। ४।४।१०६ ॥ लभेः स्वरात्परो नोऽन्तः । अलम्भि । अलामि ॥ उपसर्गाखल्योश्च ॥४।४।१०७॥ बिरुणमोलभेः स्वरात्परो नोऽन्तः । प्रालम्भि । उपसर्गादिति किम् ? । लाभः । विख्णमोनित्यार्थ खल्पनोस्तूपसर्गादेव खल्घमोरिति | नियमार्थ च वचनम् ॥न स्सः॥ २ । ३ । ५८॥ द्विरुक्तसकारसम्बन्धिनः सस्य षो न । सुपिस्स्यते । अदीर्घादित्यादिना विर्भावः । गौर्दुगते पयः । अजा ग्राम नीयते । बोध्यते माणवकं धर्मः । माणवको धर्ममिति वा । बाम गम्यते चैत्रेण मैत्रः। कालावादीनां कर्मसंज्ञाया अकर्मत्वस्य च विधानाचयोगे कर्मणि भावे चात्मनेपदादीनि । मासं मासो वा आस्यते चैत्रेण। णिगन्तात्तु प्रयोज्ये । मासमास्यते मैत्रःइति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्सेवासि. संविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां वृहदेमप्रभायां भावकर्मप्रक्रिया ।।
म्भ । अलाय सह । अभाजपयेव विकल्पमा । व्यामि । पौवादिकस्या
BHASAOR BARABARI
RAVASNA
॥ अथ कर्मकतप्रक्रिया ॥ सौकर्यादविवक्षिते कर्तृव्यापारे कारकान्तराण्यपि कसंज्ञकानि भवन्ति । साध्वसिश्छिनत्ति । स्थाली पचति । कर्मणः कर्तत्वविवक्षायां तु पाक्सकर्मका अपि प्रायेणाकर्मकाः। तेभ्यो भावे कत्तेरि च प्रत्ययः । भियते कशलेन अमेखि