SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ SUSMSROSSES + + + 4 न्तादिहितत्वस्याक्षतेर्षिट् । आरिपाताम् २। अस्मारिषाताम् २ । आरिता २। स्मारिता २ क्ययङाशीर्य इत्यत्रौपदेशिकसंयोगग्रदणादिह न गुणः । संस्क्रियते । ईत्वम् । दीयते । धीयते । स्थीयते ॥ आत ऐः कृतज्ञो ॥४।३। ५३ ॥ धातोणिनि । अदायि । अदायिषाताम् । अदिषाताम् । कृदिति किम् ? । ददौ । ददे । दायिषीष्ट २ । ग्लायते । जग्ले । शी । शय्यते । अशायि । हन्यते । अवधि । अघानि । अवधिषाताम् । अघानिषाताम् । अहसाताम् । घानिषीष्ट । वधिषीष्ट । वधादेशविधायके बिटो वर्जनात् तत्पक्षे न वधः । गृह्यते । अग्राहि । अग्राहिषाताम् । अग्रहीषाताम् । जगृहे । दृश्यते । अदर्शि । अदर्शिषाताम् । अदृक्षाताम् । गीर्यते । अद्यतन्यां ध्वमि सिज्लोपपक्षे चतुरधिकं शतम् । तथाहि । बिटि अगारिध्वम् । इटि वा दीर्घः । अगरीध्वम् । अगरिध्वम् । त्रयाणां लत्वं ढत्वं द्वित्वत्रयं चेति पश्च वैकल्पिकानि । इत्थं षण्णवतिः । इडभावे अगीहूर्वम् । ढवमानां द्विश्वविकल्पे अष्टौ। उक्तषण्णवत्या सह संकलने उक्ता संख्येति । इदीर्घश्च बिट् लत्वं ढत्वं द्वित्त्वत्रयं तथा । इत्यष्टानां विकल्पेन चतुर्भिरधिकं शतम् । इटो दीर्घ दबिश्वकथनन्तु मतान्तरसक्यहार्थम् । सिज्लोपाभावे तु ढत्वविकल्पाभावात् षट्पञ्चाशत् । नलोपः । सस्यते। उदित्वामलोपो न । नन्द्यते । वृत् । इज्यते ॥ तनः क्ये ॥ ४।२।६३॥ आद्वा । सायते । तन्यते । क्य इति किम् ?। तन्तन्यते । ये नवा । जायते । जन्यते ॥ तपः कत्रनुतापे च ॥ ३।४।९१॥ कर्मकर्तरि बिच् न । अतप्त त. पांसि साधुः। अन्ववातप्त कितवः स्वयमेव । अनुतापग्रहणाद् भावे कर्मणि च । अन्वतप्त चत्रेण । अन्ववातप्त पापः पापेन कर्मणा । कर्वनुतापे चेति किम् ? । अतापि पृथिवी राज्ञा । णिगन्ताकर्मणि प्रत्ययः । घट्यते । घटादेईस्व इत्यादिना वा दीर्घः । अघाटि । अघटि । अघाटिषाताम् । अघटिपाताम् । अघटयिषाताम् । शमोऽदर्शने । अ. शामि२। अशामिषाताम् ३ । यङन्ताद् यङ्लुबन्ताच णौ । अशामि २। अशंशामिपाताम् ३। दीर्घ कर्तव्येस्थानिक्भावस्तु न । न सन्धिङीति निषेधात् । अत एव इस्वविकल्पो न कृतः । ण्यन्तत्वाभावे तु ॥मोऽकमियमि .1 ॐॐॐव जन
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy