________________
हेमप्रभा.
स्वरस न्धि प्र०
पुत्रस्यादिन्पुत्रादिन्याक्रोशे॥१३॥ ३८ ॥ तस्य न द्विस्वम् । पुत्रादिनी त्वमसि पापे । पुत्रपुत्रादिनी भव । माक्रोशे किम् । पुत्रादिनी २ शिशुपारी । पुत्रपुत्रादिनी २ नागो॥ हादस्वरस्यानु नवा ॥१।३।३१॥ स्वराद पराद्वित्त्वम् । अर्कः । ब्रम्म २ । अन्विति किम् ? मोण्णुनाव । दर्शनमित्वत्र द्विस्वे माप्ते ॥ न रात् स्वरे ॥१। ३।३७ ॥ शिटो द्वित्त्वम् । दर्शनम् ॥ इस्वोपदे वा ॥१।२।२२ ॥ इवर्णादीनामस्वे स्वरे न चेत् तौ निमिचनिमित्तिनावकत्र पदे स्याताम् ॥ नदि एषा । इसविधानादसन्धिः । मत एव इस्वस्यापि इस्वः । नयेषा । अपदे किम् । नद्यौ । नवर्यः ॥ एदैतोऽयाय ॥१।२।२३ ॥ स्वरे यथासङ्ख्यम् । नयनस् । नायकः ॥ओदौतोऽवात् ॥ १।२।२४ ॥ स्वरे यथासरूयम् । लवनम् । लावकः ॥ स्वरे वा ॥१।३।२४॥ अवर्णभोभगोऽयोभ्यः परयोः पदान्तस्थयोर्वययोः स्वरे परे लुम्वा स चासन्धिः । पट इह । पटविह । त इह । तयिह
व्यक्ये ॥१।२।२५ ॥ ओदौतोः क्यवर्जे यादौ प्रत्यये परे यथासङ्ख्यमवावौ स्याताम् । गव्यम् । नाव्यति । अक्य इति किम् । औयत । प्रत्यये किम् । गोयूतिः । क्रोशद्वये गव्यूतिरित्ति पृषोदरादित्वात् ॥क्षय्यजग्यौ शक्ती ॥४।३।९० ।। अत्र येऽय निपात्यते । क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् । शकौ किम् । क्षेयम् । जेयम् क्रया कार्य॥ ४ । ३ । ९१ ।। क्रयाय प्रसारितोऽर्थः क्रय्यः । अन्यत्र क्रेयः ॥को रस्तद्धिते ॥१।२। २६ ॥ यादौ । पितरि साधु पित्र्यम् । तदिवे किम् । जागृयात् ॥ एदोतः पदान्तेश्य लुक् ॥ १।२ । २७॥ तेबापटोऽत्रं । पदान्ते किम् । नयनम् ॥ इतावतो लुरु ॥७॥२॥ १४६ ॥ अव्यक्तानुकरणस्यानकवापरत इति पंटिति ॥न दिवे ॥७॥२॥ १४७॥ वीप्सायामनुकरणस्य हित्त्वे सत्पतो न लुक । जापतितो वा ॥७॥२॥ १४८ ॥ द्विक्से केवलतो वा लुकू । पटवपटेति ॥धुटस्तृतीयः ।।२।।
पदान्ते । पटपटदिति । गोनोम्यवोऽशे ॥१।२।२८॥ पदान्तस्थस्यौवः । गवाह ।
SHRSHABRER-SASAROR
A BARHABRE