________________
एवमविहितलक्षणानि कत्वगत्वचत्वानि द्रष्टव्यानि न वश्चर्गतौ ॥ ११११३ ॥ कत्वम् । वञ्च वञ्चति । गन्तव्यं गच्छवीत्यर्थः । गताविति किम् । वङ्क काष्ठम् । कुटिलमित्यर्थः ॥ यजेयज्ञाले ॥४।१।११४॥ गत्वं न ।
पश्च भयाजाः । त्रयोऽनुयाजाः । यज्ञारे इति किम् ? । प्रयागः । अनुयागः ॥ध्यण्यावश्यके ॥४।१।११५ ॥ हेमप्रभाचजोः कगौ न । अवश्यपाच्यम् । अवश्यरअयम् । आवश्यक इति किम् ? । पाक्यम् ॥ निमायुजः शक्ये ॥४॥
प्रक्रिया १।११६॥ गम्ये ध्यणि गो न । नियोज्यः । प्रयोज्यः । शक्य इति किम् ? | नियोग्यः ॥ भुजो भक्ष्ये ॥४॥ १।११७ ॥ ध्यणि न गः । भोज्यमन्नं पयो वा । अन्यत्र भोग्यः कम्बलः। प्रावरणीय इत्यर्थः । भक्ष्यमभ्यवहा यम् । न खरविशदमेव ॥ त्यजयजप्रवचः ॥४।१।११८ ॥ ध्यणि कगौ न । त्याज्यम् । याज्यम् । अत एव
प्रतिषेधायजेय॑णपि । प्रवचिग्रहणं शब्दसंज्ञार्थम् । प्रवाच्यो नाम पाठविशेषः । तदुलपक्षितो ग्रन्थोऽप्युच्यते । उपसर्गIAN नियमार्थ वा । पूर्वस्यैव बचेरशब्दसंज्ञायां निषेधो नान्योपसर्गपूर्वस्य । अधिवाक्यं नाम दशरात्रस्य यज्ञस्य यदशममहः
यस्मिन् याज्ञिका अधिब्रुवते तस्मिन्नेवाभिधानम् । अधिवाच्यमन्यत्र ॥ वचोऽशन्दनाम्नि ॥४।१।११९ ॥
गम्ये ध्यणि को न । वाच्यमाह । अशब्दनाम्नीति किम् ?। वाक्यम् । विशिष्ट पदसमुदायः ।।भुजन्युजं पाणिरोगे Idl॥४।१ । १२० ॥ निपात्यते । भुज्यतेऽनेनेति भुजः पाणिः । न्युब्जिताः शेरतेऽस्मिन्निति न्युजो रोगविशेषः ।
घवि गत्वाभावः पूर्वत्र गुणाभावश्च निपात्यते । पाणिरोग इति किम् ? । भोगः । न्युद्गः ॥ वीरुन्न्यग्रोधौ ॥४॥ १।१२१ । विपूर्वस्य रहे। क्विपि न्यपूर्वस्य चाचि वीरुन्यग्रोधशब्दौ धान्तौ निपात्येते । वीरुत् । न्यग्रोधः । अव
रोध इत्यप्यन्ये ॥ सञ्चाय्यकुण्डपाय्यराजसूयं क्रती ॥५।१ । २२ ॥ घ्यणन्तं निपात्यते आधारे कर्मणि वा। A सञ्चीयते सोमोऽस्मिन् सञ्चीयते वाऽसाविति सञ्चाय्यः क्रतुः । सञ्चयोऽन्यः । कुण्डैः पीयते सोमोऽस्मिन् कुण्डैः पीयते -६६९॥
इति वा कुण्डपाय्यः क्रतुः । कुण्डपानोऽन्यः । अत्र निपातनादायादेशः । राजा सूयतेऽस्मिन् राज्ञा वा सोतव्य इति
AUCAMSऊऊलवकर