________________
राजसूयः । अत्र निपातनाद्दीर्घः ॥ प्रणाय्यो निष्कामासम्मते ॥ ५ । १ । २३ ॥ प्राणाय्योऽन्तेवासी । विषयेatory इत्यर्थः । निपातनादायादेशः । प्रणाय्यश्वरः । सर्वलोकासम्मत इत्यर्थः । प्रणेयोऽन्यः ॥ धांय्यापारयनिकाय्यमृमानह विर्निवासे || ५ | १|२४|| यथासङ्ख्यं ध्यणन्तं निपात्यते । निपातनादायादेशः । दवातेर्ऋचि, धीयते समिदग्नावनयेति घाय्या ऋक् । रूढिवशात्काचिदेव ऋच उच्यन्ते । अन्यत्र धेया मीयतेऽनेनेति पाय्यम मानम् । अत्र माङ आदिपत्वं च । सम्पूर्वान्नयतेर्हविषि समो दीर्घत्वं च । सांनाय्यं हविः । निकाथ्यो निवासः । अत्र चिनोतेरादिकत्वं च ॥ परिचाय्योपचाय्यानाय्य समूह्यचित्यमग्नौ ॥ ५ । १ । २५ ॥ ध्यणन्तं निपात्यते । परिचीयत इति परिचाय्योऽग्निः । एवम् उपचाय्यः । अनाथ्यो दक्षिणाग्निः । केचिदग्निविशेषादन्यत्राप्यनित्यविशेषइच्छन्ति । आनाय्यो गोधुक् । अनित्य इत्यर्थः । समुझत इति समूह्यः । बध्यैण ऊत्वं च वस्य । अन्ये तु सम्पूर्वादूहेरनवेवेति नियमार्थं ध्यणं निपातयन्ति । अग्नेरन्यत्र समूहितव्य इत्येव । चिनोतेः क्यपि ॥ ह्रस्वस्य तः पित्कृति ॥ ॥ ४ । ४ । ११३ ॥ धातोरन्तः । चित्योऽग्निः । चेयोऽन्यः । ह्रस्वस्येति किम् ? । ग्रामणीः । कृतीति किम् ? । अजुहवुः । ग्रामणि कुलं वृत्रह कुलमित्यत्र तु असिद्धं बहिरङ्गमन्तरङ्ग इति न भवति । सुरित्यादावन्तरङ्गत्वाद्विशेषविहितत्वाच्च वृद्दीर्घत्वं च भवति ॥ याज्या दानचि ॥ ५।१।२६ । यजेः करणे ध्यणू स्यात् । इज्यतेऽनयेति याज्या || तव्यानीयौ ॥ ५।१।२७ ॥ धातोः । शयितव्यम् | शयनीयम् । कर्त्तव्यः । करणीयः । बहुलाधिकारादन्यत्रापि । शेते ऽस्मिन्निति शयनीयः पल्यङ्कः । स्नान्त्येनेनेति स्नानीयं चूर्णम् ॥ निंसनिक्षनिन्दः कृति वा ॥ २ । ३ । ८४ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य नो णः । प्रणिसितव्यम् । प्रनिंसितव्यम् । प्रणिक्षितव्यम् । प्रनिक्षितव्यम् । प्रणिन्दितव्यम् । प्रनिन्दितव्यम् || स्वरात् ॥ २ । ३ । ८५ ॥ अदुरुपसर्गान्तः स्याद्रादेः कृतो नो णः । प्रयणीयम् । किम् ? | प्रमग्नः || नाम्यादेरेव ने || २|३|८६ || अदुरुपसर्गान्तःस्याद्वादेः परस्य धातोः परस्य स्वरादुत्तरस्य कृतो ना