________________
राणः। प्रेक्षणीयम् । नाम्यादेरिति किम् । प्रमङ्गनीयम् । एवकार अष्टावधारणार्थः म एव सति नाम्यादेरिति विपरीव-81
नियमो मा भूत् । व्यञ्जनान्तादेवार्य नियमः । ण्यन्तातु परत्वाद्विकल्प एव ॥ व्यअनादेन म्युपान्त्यावा ॥ २३८७ ॥ ईमभभा- अदुरुपसर्गान्तःस्थाद्रादेः परस्य पातोः परस्य स्वरादुत्तरस्य कुतो नो णः॥प्रकोपणीयम् । प्रकोपनीयम् । व्यञ्जनादेरिति
कृदन्तः किम ? । मोहणीयम् । नाम्युपान्त्यादिति किम् । वपणम् । स्वशादित्येव । प्रभुग्नः । अदुरित्येव । दुर्मोहनः । अल- प्रक्रिया ॥ ७०
चटादिवर्जनं किम् ? । प्रमेदनम् ॥णेर्वा ॥२।३।८८ ॥ अदुरुपसर्गान्तास्थाद्रादेः परस्य धातोचिंहितस्य कृतः स्वसत्परस्य नो णः। प्रमणीयम् । प्रमङ्गनीयम् । विहितेति किम् ।। प्रयाप्यमाणः २। अत्र क्येन व्यवधानेऽपि । निर्विणः ॥२।३।८९॥ क्तनकारस्य णत्वं निपात्यते । निर्विणः ॥ न ख्यापूरभूभाकमगमप्यायवेपो णेश्व
३।९०॥ अदुरुपसर्गान्तःस्थाद्रादेः परात्परस्य कृतो नस्य णः । प्रख्यानीयम् । प्रख्यापनीयम् । प्रपवनीयम् । प्रपावनीयम् । भवनम् । प्रभाबनम् । प्रभानम् । प्रभावना । प्रकामिनी । प्रकामना । अप्रगमनिः । प्रगमना। मध्यानः। प्रध्यायना । मवेपनीयम् । प्रवेपना। ख्यातेर्णत्वमितिः कथित् ॥ देशेऽन्तरोऽयनहनः ।।२।३।९१॥ नो णू न । अन्तरयनः अन्तर्हननीयो देशः ॥ षात्पदे ॥२२९॥ परस्य नो ण न । सर्पिष्पानम् । निष्पानम् । पद इति किम् ? । पुष्णाति । सर्पिष्केण ॥ पदेऽन्तरेऽनायतरितेश६९३ ॥ नो 'न । पावनडम् । रोषभीमाखेन । माषकुम्भवापेन । मापकुम्भस्य वाप इति माषाः कुम्भो वापोऽस्येति वा समासे वोत्तरपदान्तेति विकल्प प्राप्ते माषस्य कुम्भवाप इति समासे च कवर्गकस्वरेति नित्ये प्राप्त प्रतिषेधः। व्यवधायकस्योत्तरपदावयवत्वे नेच्छन्त्यन्ये । अपरे तु तस्य पूर्वपदावयवत्वे नेच्छन्ति । अनाडीति किम् ? पाणद्धम् । अतद्धित इति किम् ? । आगोमरण । य एचातः ।।५।।२८॥ स्वरान्ताद्धातोः । दिस्यम् । चेषम् । जेयम् । नेयम् । लव्यम् । भव्यम् । एचातः । देयम् । धेयम् ॥ शकितकिचत्तिपतिशसिसहियजिभजिपवर्गात् ॥५।१।२९ ॥ यः। ध्यणोपवादः।
+CROSSASRCANKाब