________________
MCGRAANCHECRUCHERCHUCARELI
प्रत्यादेः॥७॥४।११५ ॥ समुदायस्प विशेषणं मोनाषिकस्य । यस्मात् यत्मस्क्यविधिः सा तस्य प्रकविः॥गौजो ज्यादिः॥७।४।११६ ॥ प्रकृतादेविशेषणम् ॥ कृत्सगतिकारकस्यापि ॥७।४।११७ ॥प्रकृत्पादेविशेषणम् ॥ परः॥७॥४।११८ ॥ प्रत्ययः प्रकृतेः पर एव ॥ स्पर्धे॥७॥४।११९ ॥ पसे विधिः॥ आ. | सम्मः॥७।४। १२०॥ आसमानासमयसने यथास्वं स्थामार्यममाणादिभिरासन एव विधिः ॥ अपेक्षातोडविकारः । परामित्यं निस्यादन्तरमन्तराचामवकाशं बलीयः ॥ अपवादात् कचिदुत्सर्गोऽपि ॥ असिवं बहिरङ्गमन्तरले । ४ नानिष्टार्थी शाखपतिः । न्यायानां स्थविरयष्टिमायत्वम् ॥
॥इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नचाखीयतपोगच्छा
चार्यश्रीविजयनेमिमूरिविरचितायां हेमप्रभायां परिभाषामकरणम् ॥
SPASSERRBARISPERE
॥ अथ स्वरसन्ध्यधिकारः॥ समानामां तेन दीर्घः॥ १।२।१॥ परेण समानेन सह । द्वयोः स्थाने एको दीर्घ इति सहाथः । आसन्न आकारः । लोकात् संहिता । वृषभजितौ इति स्थिते वृषभाजितौ । दधोदम् । भान्दयः । पितृषभः । क्लूकारः । बहुवचनं व्याप्त्यर्थम् , तेन होवलकार इत्यपि सिद्धम् ।। फलति इस्वो वा ॥१।२।२॥ समानानाम् । बाल ऋश्पः ।कुरु ऋषभः।होतृ लकारः। पक्षे बालश्य इत्यादि। इस्वविधाने कार्यान्तरं न स्यादिति इस्वस्यापि इस्वः ॥रुत ऋतृऋलभ्यां वा ॥१॥२३॥ स्वरसमुदायरूपी स्वरव्यञ्जनसमुदायरूपवितौ वर्णान्तरे वा । ऋता कुकारः, पक्षे पूर्वेण इस्व उत्तरेण ऋकारश्च । लुता बलकार पिसे दघिवं इस्वत्वं च ॥ ऋतो पातौ च ॥१॥२४॥ऋत
-