________________
हेमनभा
परिभाषा प्र०
॥२
॥
COURSERECORRECIPECARRESCU
प्रयोगीत् ॥ १।१।३७ ॥ इह-शाने उपदिश्यमानो वर्णस्वत्समुदायो वा प्रयोगेश्यमान इत् स्यात् ॥ मसक्तस्यादर्शन लुक्लुप्लोषसंज्ञम् ॥ ४ वर्णग्रहणे स्वसंजस्य ग्रहणम् ॥ ४ तपरो वर्शस्तन्मात्रस्य ग्राहकः | नवेति विभापा | स्व-रूपं सदस्याशब्दसंज्ञा ॥ शब्दस्य स्वं रूपं संक्षि शम्दास्त्रीयसंज्ञा विमुच्य । खण्डनः शयनभ्युपगन्तृणां मतेनेदमित्यन्यत्र विस्तरः ॥x बिरामः शब्दावसानम् ॥.x वर्णनावर्षमात्रातिरिक्तकालाव्यवायन कयनं संहिता ॥ - स्वराज्यवदितव्यञ्जनसमुदायः संयोगः॥ ४ इस्वं लघु ॥ संयोगे गुरु, दी च ॥ गुणोरेदोत् ॥३।३।२॥ बृद्धिसरैदौत् ॥३।३।१॥शिर्घट् ॥१।१ । २८ ॥ क्लोवे जश्नसादेवः ॥ पुखियो स्यमौजम् ॥१।१ ।२९ ।। धुर् स्यात् ।।
॥ इति श्रीतपोगच्छाचार्यविजयदेवरिविजयसिंहमूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामवृद्धिविनयचरणकमलमिलिन्द्रायमानान्तवासिसंविग्नशाखीयतपोगच्छा.
'चार्यश्रीविजयनेमिसरिविरबितायां हेमनभायां संशाधिकारः॥ .. .
|| स्वरस्य इस्वदीर्घप्लुताः॥ यत्र इस्वादिशन्दैईस्वादयो विधीयन्ते तत्र स्वरस्येति पदमुपतिष्ठा ..
पश्चम्या निर्दिष्टे परस्य ॥७।४।१०४॥ यत्कार्यमुक्तं तदव्यवधेः स्यात् । सप्तम्या पूर्वस्य ।। ७४ ।१०५॥ निर्दिष्टे यत्कार्यमुच्यते तदव्यवधेः स्यात् ॥ षण्मयान्तस्य ॥७।४।१०६ ॥ षष्ठ्या निर्दिष्टे यदुक्तं तत् पष्ठघुक्तान्तस्य स्यात् ॥ अनेकवर्णः सर्वस्थ ॥७।४।१०७ ॥ षष्ठयुक्तोऽपि ॥ प्रत्ययस्य ॥७।४।१०८॥ विधिः सर्वस्य स्यात् ।। विशेषणमन्तः ॥७।४।११३॥ अभेदेनोक्तोऽवयवो विशेषणं विशेष्यसमुदायस्यान्तः स्यात् ॥ सप्तम्या आदि।७।४।११४सप्तम्यन्तस्य विशेष्यस्य यदिशेषणं तत्तस्य आदिः स्यात् ।। प्रत्ययः
॥२
॥