________________
हेमप्रभा.
11 3 11
ऋलृभ्यां सह यथासङ्ख्यं ऋलू इत्येतौ वा स्वाताम्, तौ च ऋकारऌकारी ऋलृभ्यां सह वा स्याताम् । पितृषभः पक्षे पितृ ऋषभः, पितृषभः । लुता, होट्लकारः । पक्षे होतृकारः । होतृकारः । तौ च पितृषभः । होल्लकारः । - क्षेपूर्ववत् ॥ ऋस्तयोः ॥ १ । २ । ५ ॥ तयोः पूर्वस्थानिनोलंकारऋकारयोर्यथासङ्ख्यगृऌभ्यां सह ऋ इति दीर्घः स्यात् । कृषभः । होतृकारः ॥ अवर्णस्येवर्णादिनैदोदरत् ॥ १ । २ । ६ ॥ व्यवर्णस्य इउऋलवर्णैः सह ए ओ अर् अल् एते स्युः ।। x यथासङ्ख्यमनुदेशः समसङ्ख्याकानाम् । देवेन्द्रः । नवोदकम् । महा ऋद्धिः । महर्द्धिः । दत्यादिना द्वित्वे महर्द्धिः ॥ घुटो घुटि स्वे वा ॥ १ । ३ । ४८ ॥ व्यञ्जनात् परस्य लुक् । इति लुकि द्विवाभावे वा एकदमेकघम् । एकदेऽपि लुकि केवलैकप्रम् । महर्षिः । तवल्कारः ॥ अदीर्घाद्विरामैकव्यञ्जने || १ | ३ | ३२ ॥ स्वरात् रहस्वरवर्जस्य वर्णस्यानु द्वे रूपे वा स्याताम् । तबल्क्कारः ॥ अव्वर्गस्यान्तस्यातः ॥ १ । ३ । ३३ ॥ अनु द्वे वा स्तः । तवल्कारः, ‘द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि । तवस्कारादिषु प्राज्ञैत्रध्यं रूपचतुष्टयम् ।। अन्वित्यधिकारात् त्वक् त्वगंगू इत्यादौ कत्वे गत्वे च कृते पश्चाद्वित्वम् ॥ ऋणे प्रदशार्णवसन कम्बलवत्सरवत्सतरस्यार् ॥ १ । २ । ७ ॥ अवर्णस्य ऋता सह । प्रार्णम् । ऋणार्णम् । ऋते तृतीयासमासे ॥ १ । २ । ८ ॥ अवर्णस्य ऋता संहार् स्यात् । श्रीतार्चः । तृतीयेति किम् । परमर्चः । समासे इति किम् | दुःखेनर्चः ॥ ऋत्यारुपसर्गस्य ॥ १ । २९ ॥ उपसर्गावर्णस्य ऋकारादौ घातौ परे ऋता सह आर् स्यात् । माच्छेति ॥ नाम्नि वा ॥ १ । १ । १० ॥ उपसर्गावर्णस्य ऋकारादौ नामात्रयवे घातौ परे ऋवा सह वा आर् स्यात् । प्रार्षभीयति । प्रर्षभीयति ॥ ऌत्याल्वा ॥१॥ २|११|| उपसर्गावर्णस्य ऌकारादौ नामावयवे घातौ परे ऌता सहाल वा ॥ उपारकारीयति, उपल्कारीयति ॥ ऐदौत्सन्ध्यक्षरैः ||१|२|१२|| अवर्णस्य परैः सह । तबैषा । तबैन्द्री । तबौदनः । तत्रोपगतः ॥ ऊटा || १ |२|१३|| अवर्णस्य परेणोटा संहत् स्यात् ॥ धौतः । भौतवान् ॥ प्रस्यैषैष्योढोढपूढे स्वरेण || १ | २ | १४ || अवर्णस्य परेण ऐ औ
T
स्वरस - न्धि प्र०
॥ ३ ॥