________________
॥ श्रीजिनेन्द्राय नमः ॥
॥ संस्मारितातीतयुगप्रवानगीतार्थत्वादिगुणोपेत जगद्गुरु श्रीवृद्धिविजय सद्गुरु भने नमः ॥ ॥ श्राचार्यश्रीमद्विजयने मिसूरिविरचितम्
॥ हेमप्रभां व्याकरणम् ॥
यदीया भव्यानां सुविहितपर्यष्टता तिथीद्धोधार्या सकृदपि कृता मुक्तिफलदा वित्त मे बोधं विततमसं स्वम्भनमणिः स सार्वः श्रीपार्थो मितिनयपिलतीर्थतरणिः ॥ १ ॥ यस्य ज्ञैर्विश्ववित्त्वं प्रथितमनुपमैन्त्ररोचिर्वजैर्यो लोकान् संव्याप्य नाम्नः प्रकटयति महीपालसेव्योऽर्थवत्ताम् ॥ आचार्याग्र्यं जितान्तर्गतरिपुनिचयं पूजनीयात्रियुग्म- मीडे तं हेमचन्द्रं प्रवितत करुणामुक्तिदेवीं च भक्त्या ॥२॥ यं निःसपत्नगृहादा विलेसुः सर्वे गुणाः स्मृतिपथं सुचिरं व्यतीताः ॥
यद्दर्शनेन गमिताभ युगमधानाः श्रीमान् स वृद्धिविजयो जयति प्रकामम् ॥ ३ ॥
कुर्वेऽल्पबुद्धिरपि विरहं गुर्वयुपास्टिवल तो मितशब्दभासाम् ॥
हेमप्रभां शिशुहिताय विभक्तिनद्धां सम्भाव्यते किमिव नो महदाश्रयेण ॥ ४ ॥
अर्हम् ॥ १ ॥ १ ॥ १ ॥ एतदक्षरं परमेश्वरस्य परमेष्ठिनो बाचकं सिद्धचक्रस्यादिवीजं मङ्गलार्थ शाखादी म