________________
S
सहोक्तावित्येव । पुष्यपुनर्वसवो मुग्धाः॥विरोधिनामद्रव्याणा नवा बन्दा स्वैः॥३।१।१३० ॥ एकार्य: स्यात् । सुखदुःखम् । मुखदुःखे । लाभालाभं लाभालाभौ । विरोधिनामिति किम् । कामक्रोधौ । अद्रव्याणामिति किम् । बीतोष्णे जले । खैरिति किम् । बुद्धिसुखदुःखानि । सर्वमिदं विकल्पानुक्रमणं नियमार्थम् । विरोधिनामेवाद्रयाणामेव खैरेवेति च । तथा प्रत्युदाहरणे इतरेतरयोग एव ॥ अश्ववडवपूर्वापराधरोत्तराः ॥३।१।१३१॥ त्रयो इन्द्रा एकार्था वा स्युः । वैश्वेत् । अश्ववडवम् । अश्ववडयौ । निर्देशोदव इस्खः । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे । पशुत्वादेव सिद्धेऽश्ववडवग्रहणं तत्पर्यायनिवृत्त्यर्थम् । इयवडवे । खैरित्येव । अनावश्चवडवाः । न्यायादेव विकल्पे सिद्ध पूर्वापरादिग्रहणं पदान्तरनिवृत्त्यर्थम् । तेन पूर्वपश्चिमावित्यादौ न विकल्पः ॥ पशुव्यञ्जनानाम् ॥३।१ । १३२ ॥ स्वैईन्द्र एकार्थो वा । गोमहिषं । गोमहिषौ । दषिघृतम् । दधिघृते । अश्वमहिषमित्यत्र तु परत्वात् " नित्यवैरस्य ॥ (३-१-१४१) इति नित्यमेकत्वविधिः। खैरित्येव । गोनरौ ॥ तरुतृणधान्यमृगपक्षिणां बहुत्वे ॥३ १ । १३३ ॥ प्रत्येकं खैइन्द्र एकार्थो वा स्यात् । प्लान्यग्रोधम् । प्लक्षन्यग्रोधाः । कुशकाशम् । कुशकाशाः । तिलमाषम् । तिलमाषाः । ऋश्यैणम् । ऋश्यैणाः। इंसचक्रवाकम् । इंसचक्रवाकाः । एकस्यापि पदस्य बहुत्वे भवति । बहुत्वे किम् । प्लक्षन्यग्रोधौ । खैरित्येव । प्लक्षयवाः। मृगाणामिहोपादानममृगैरबहुत्वे चैकत्वाभावार्थम् ॥ सेनाङ्गक्षु. द्रजन्तूनाम् ॥३।१।१३४ ॥ बहाना खैईन्दु एकार्यो नित्यं पृथग्योगात् । अश्वरथम् । केचित्तु सेनापशूनां पशुलक्षणं विकल्पमिच्छन्ति । इस्त्यश्वम् । इस्त्याश्वः । इह मानकुलं चद्रजन्तवः । यूकालिक्षम् ॥ फलस्य जाती ॥३ ।१।१३५ ॥ वहथस्य स्वैर्द्वन्द्र एकार्यो नित्यम् । बदरायलकम् । जातौ किम् । एतानि बदरामलकानि सन्ति । बहुत्वे किम् । बदरामलके २ । खैरित्येव । बदरगालाः ॥ अप्राणिपश्वादेः॥३।१ । १३६ ॥ द्रव्ययाचिनो जात्यर्यस्य खैईन्द एकार्थः । आराशनि । जातावित्येव । साविन्ध्यौ माण्यादिवर्जनं किम् । ब्रामणक्षत्रियविशुद्राः २। गो
२३॥ प्रत्येकं खेद्वन्दू
HORROR
SAMSULSUSUGATEGROUGUSA
येणाः । इंसचक्रवाहोपादानममृगैरबहुत
चित्तु सेनापर