________________
हेमप्रभा.
॥ ५४ ॥
महिषी २ । प्लक्षम्यग्रोधी ॥ २ ॥ अभाव २ । बदरामलके २ । अमाणीति पर्युदासेन द्रव्यस्यैव ग्रहणादिह न । रूपरसगन्धस्पक्षौः । पूर्वयोगारम्भादू बहुत्व इति निवृत्चम् ॥ प्राणिसूर्याङ्गाणाम् ॥ ३ । १ । १३७ ॥ स्वैर्द्वन्द्र एकार्थः | कर्णनासिकम् । मार्दङिकपाणविकम् । स्वैरित्येव । प्राणित्रौ । व्यक्तिविवक्षायां प्राण्यङ्गप्राण्यङ्गादिसम्भेदे एकत्वनिसकरणार्यश्च नचनम् । एतज्ज्ञापनार्थमेव बहुवचनम् ॥ चरणस्य स्पेणोऽथतन्यामनुवादे ॥ ३ । १ । १३८ ॥ कर्तृत्वेन सम्बन्धिनः स्वैर्द्वन्द्र एकार्थः । प्रत्यछात् । कठकालापम् । उदमात्कटकौथुमम् | अनुवाद इति किम् । उदगुः कउकालापाः । अप्रसिद्धं कथयति । अन्ये तु स्थेनोऽवतनीम योगानुपश्राद्वाद भरणद्वन्द्व स्वेत्यनुवादस्तत्रेच्छन्ति । तन्मते इह न । कठकालापाः । मत्यष्टुः | अलीबेऽध्वर्युक्रतोः ।। ३ । १ । १३९ ।। स्वैर्द्वन्द्र एकार्थः । अर्काश्वमेवम् | अक्लीत्र इति किम् । गवामयनादित्यानामयने । प्रसज्यप्रतिषेधाद्राजसूयवाजपेये । अध्वर्युग्रहणं किम् । इषुत्र जौ । क्रतोः किम् । दशपौर्णमासौ || निकटपाठस्य ॥ ३ । १ । १४० ॥ स्वैर्द्वन्द्र एकार्थः । पदकक्रमकम् । निकटेति किम् । याज्ञिकवैयाकरणौ । पाठस्येति किम् । पितापुन्नी । पुत्रे इत्यात्वम् ॥ नित्यवैरस्य ॥ ३ । १ । १४१ ।। स्त्रैर्द्वन्द्व एकार्थः । अ• हिनकुलम् । देवासुरम् । श्वावराहम् । शुनः ( ३-२- ९० ) इति दीर्घत्वम् । श्रवण्डालम् । पशुविकल्पः पक्षिविकल्पश्च । परत्वाद् अनेन बाध्यते । नित्यवैरस्येति किम् । देवासुराः । देवसुरम् । अन्ये तु वैर एवाभिधेये इच्छन्ति राहं वैरम् | वैरिषु तु यथामाप्तम् । दक्षिणाद्वामगमनं प्रशस्तं शृगालयोः ॥ नदी देशपुरां विलिङ्गानाम् ॥ ३ । १ । १४२ ॥ स्वैर्द्वन्द्व एकार्थः । गङ्गाशोणम् । कुरु कुरु क्षेत्रम् । मथुरापाटलिपुत्र । देशत्वादेव सिद्धे पुरग्रहणं ग्रामनिषेधार्थम् । जाम्ववशालुकिन्यो पूर्देशसम्भेदेऽपीत्यपरे । श्रावस्तीमध्यदेशम् । मगधश्रावस्ति । पृथगदी पुर्ग्रहणादेशशब्देन जनपदग्रहणम् । तेनेह न । गौरीकैलासौ । विलिङ्गानां किम् । गङ्गायमुने । पाग्यशूद्रस्य ॥ ३ । १ । १४३ ॥ स्त्रैर्द्वन्द्र एकार्थः । तापस्कारम् । पाञ्येति किम् । जनङ्गमबुकसाः । शूद्रस्येति किम् । ब्राह्मणक्षत्रियविशः ॥ गवाश्वादिः ॥ ३ । १ ।
समासअकरणम्.
॥ ५४ ॥