________________
KEEGREEEECHER
का अदधात् । अघचाम् । पत्ते । मधात् । अधित ॥ दुगुक पोषणे च । ३ । विति। विभृते । अविभः । अविभृताम् ।
भविभरुः । अविभृत । अभार्षीत् । अभृत । बिजरानकार । वभार । बर्थ । बभूव । बिभराश्चक्रे । बभ्रे । भ्रियात । भृषीप । णिजॅकी शौचे च ४॥ निजां शित्येत् ॥ ४।। ५७॥ निनिविजिविषां शिति द्विव पूर्वस्यैव । नेने वित । नेनिक्ते ॥ व्युक्तोपान्त्यस्य शिति स्वरे ॥४।३।१४ नामिनो गुणो न । नेनिजानि । नेनिजे । अनेनेक । अनेनेय । अनेनिक्त । अनिजत् । अनेक्षीत । भनिक्त | अनिक्षाताम् । विजकी पृथग्भावे । ५। वेवेक्ति । वेविक्ते । विष्लंकी व्याप्तौ ६ । वेवेष्टि । वेविष्टे । अवेट् । अवेवेइ । अवेविष्ट । अविषत् । इशिट इनि सकि अविक्षत ॥
॥ इत्युभयपदिनः ॥ वृत् हादयः समाप्ताः॥ अन्यत्रेमे धातवोऽपि सन्ति । घुछ क्षरणदीप्त्योः ॥ हक प्रसाकरणे ॥ संक् गतौ । ससर्चि। भसंक् भर्त्सनदीप्त्योः ।। बभस्ति । किं कितक ज्ञाने ॥ चिकेति । चिकेत्ति । तुरक त्वरणे ॥ तुतोति । धिषक शन्दे । दिधेष्टि। धनक धान्ये । दधन्ति । जनक जनने ॥ जनन्ति । गांक स्तुतौ ॥ जिगाति ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परापतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीय-तपोगच्छाचार्यभट्टारकश्री
विजयनेमिसूरिविरचित्तायां हेमप्रभायामुत्तराई अदादयः ।।
॥ अथ दिवादयः ॥ दिवच् क्रीडाजयेच्छापणिधुनिस्तुतिगतिषु १ ॥ दिवादेः इयः ॥ ३ । ४ । ७२ ॥ कर्तरि विहित शिति । भवादेरिति दीघे । दीव्यति । दीव्येत् । अदेवीत् । तृष् प्रष् च जरसि । ऋतां विडतीर । जीयति । अजरत ।