SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ हेम० २७ अजारीत् । जजार । स्कृच्छ्रत इति गुणे । त्रृभ्रमेति एत्वे, जेरतुः । जजरतुः । जीर्यात् । जरिता । जरीता । शच् तक्षणे ३ ॥ भतः श्ये ॥ ४ । २ । १०३ ॥ धातोर्लुक् । श्यति । श्येत् । अशात् । अशासीत् । शाता । दों छोंच् छेदने । ४ । पच् अन्तकर्मणि ५ । स्यति । व्रीडच् लज्जायाम ६ । नृतेषु नर्सने । ७ । नृत्यति ॥ कृतवृत नृत तृदोऽसिचः सादेवी ॥ ४ । ४ । ५० ॥ स्वाद्यशित आदिरिद्र । नर्त्तिष्यति । नत्स्यैति । कुथच् पूतीभाषे ८ । पृथच हिंसायाम् ९ । गुधच् परिवेष्टने ।१० । धच् वृद्धौ । ११ । व्यर्धच् ताडने । १२ ॥ ज्यावधः क्ङिति ॥४ ॥ १ । ८१ ॥ सस्वरान्तस्य मृत् । विध्यति । अव्यात्सीत् । विव्याध । विविधतुः । शिपंच प्रेरणे १३ । पुष्यच् विकस | १४ | तिम तीमष्टिमष्टीमच आर्द्रभावे । १५ । विवच् उतौ १६ । परिषीव्यति । पर्य्यषीव्यत् २। परिषिषेव । स्त्रिवच् ( श्रिवच् ) गतिशोषणयोः १७ । ष्ठिवू क्षिवृच् निरसने १८ । तिष्ठेव । टिष्ठेव । इषचु गतौ । १९ । इयेष । एषिता । इच्छेति निर्देशान्नेह सहलुभेच्छेती विकल्पः । ऊदिदयमित्यन्ये, तन्मते इष्ट्वा एषित्वा । इष्टः इष्टवान् । ष्णसूच् नि. रसने २० । निमित्ताभावे नैमित्तिकस्याप्यभाव इति । स्नस्यति । घटादिरयमित्यन्ये । ष्णसु अदने इति द्रुमिलाः । क्रतुच् हृतिदीप्त्योः २१ । अवनासीत् । अवनसीत् । त्रसैच् भये २२ । भ्रासभ्लासेति वा श्ये, त्रस्यति । प्रसति । तत्रास द्रृभ्रमेति वैत्वे, त्रेसतुः । तत्रसतुः । व्युसच् दाहे २३ । पान्तोऽयमित्यन्ये अध्यासीत् । पह पुच् शक्तौ । साह | सेहतुः । पंच पुष्टौ । २५ । ऌदित्यङि । अपुषत् । उचच समवाये २६ । औचत् । लुटच् विलोटने । २७ । विदांच गाश्रमक्षरणे । २८ । अस्विदत् । विलदौच आर्द्रभावे २९ । मिमिदाच स्नेहने । ३० ॥ मिदः श्ये ॥ ४ ॥ ३। ५ । उपान्त्यस्य गुणः । मेद्यति । अमिदत् । निक्ष्विदाच् मोचने च । ३१ । क्षुधं च बुभुक्षायाम् । ३२ । शौचे । ३३ । क्रुधच् कोपे ३४ । पिधूंच संराद्धौ । ३५ । सराडिर्निष्पत्तिः । असिधत् । ऋधूच वृडौ ३६ । आर्धत् । आनर्ध । शृधूच् अभिकाङ्क्षायाम् । ३७। अगृधत् । रघौच हिंसासराडोः | १८ | संराद्धिः पाकः । अरपत् ।। די भ्वा प्रक● २७
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy