________________
C
4555
|॥ रघ इटि तु परोक्षायामेव ॥ ४।४।१०१ ॥ स्वरात्परः स्वरादौ प्रत्यये नोऽन्तः। एवकारो विपरीतनियमनिरासार्थः । तेनेह नियमो न । ररन्ध । ररन्धतुः। ररन्धिय । रन्धिव । रधिता । रदा। पिचोऽनन्तरं रचीच हिंसायां चेत्यकरणं संरादिभेदं गमयति । तृपौच प्रीती ३९ । तृप्यति । अत्राप्सीत् । अतासीत् । अवीत् । अतृपत्। अन्तर्भूतणिगर्थोऽत्र पिः सकर्मकः । पौच हर्षमोहनयोः ४० । कुपच् क्रोधे ४१ । गुपच व्याकुळत्वे ४२ । युप रुप लुपच विमोहने ४३ डिपच क्षेपे । ४४ । ष्टुपच समुच्छ्राये ४५। लुभच् गाये ४६ । लोभिता । लोग्धा । शुभच सञ्चलने । ४७। ण तुभच हिंसायाम् । ४८ णशौच्च अदशने ४९। नश्यति नशःशः॥२३॥ ३८॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य नो णः। प्रणश्यति । श इति किम ? । प्रनष्टः । नशेरणोपदेशत्वात् पूर्वणासिद्धेविध्यर्थमिदम् ॥ नशेर्नेश वाकि॥४।२।१०२ ॥ अनेशत् । अनचत् ।। नशो धुटि ॥४।४।१०८॥ स्वरात्परः प्रत्यये नोऽन्तः । नटश । नशिता । नक्ष्यति । नशिष्यति । कुशच श्लेषणे । ५० । भृशू भ्रंशूच अध: पतने । ५।। भृश्यति । भ्रश्यति । वृशच वरणे ५२ । कुशच् तनुत्वे । ५३ । शुषच शोषणे । ५४ । दुषंच वैकृत्ये । ५५ । श्लिपंच आलिङ्गने ५६ ॥ श्लिषः॥३।४।५६॥ अनिटोऽद्यतन्यां सक् । अश्लिक्षत् । पुष्यादित्वादहि प्राप्ते वचनम् । पुरस्तादपवादा अनन्तरान्विधीन् पावन्ते नोत्तरान् इत्यङ एवबाधा न विचः । आश्लेषि कन्या देवदत्तेन । अनिट इत्येव । लिपु दाहे इत्यस्य अश्लेषीत् । अधाक्षीदित्यर्थः । नासत्वाश्लेषे ॥३।४।५७ ॥ वचपानात् श्लिषः सक। समश्लिषद् गुरुकुलम् । उपाश्लिषज्जतु च काष्ठं च । पृथग्योगात् पूर्वेणापि प्राप्त: प्रतिषिध्यते । व्यत्यश्लिक्षत काष्टानि । असावालपे इति किम । व्यत्यविक्षन्त मिथुनानि । प्लुच् दाहे । ५० । अनूदिदयमित्येके । वितृषच पिपासायाम । ५८ तुष हषच तुष्टौ ५९ । रुषंच रोपे ६०। व्युष प्युस पुसच् विभागे ६१। विसच प्रेरणे । ६२। कुसचू श्लेषे। १३ । असूच क्षेपणे । ६४ । अस्यति आस्थत् । यसूच प्रयत्ने । ६५। यस्यति । यसति । संयस्यति । संयसति ।
HASMAAॐॐॐ
ESSA