________________
हेमा
म्वा
मक
RAKESARIASISE
मोक्षणे । ६६ । हिसार्थोऽप्ययपित्येके । तमू दसूच उपक्षये । ६७। पमच स्तम्मे । ६८। घुसच उत्सर्गे।। ६९। मुस खण्डने । ७०। मसेच परिणामे । ७१ । शमू दमूच उपशमे । ७२॥ शम्सप्तकस्य इये ॥४।२।18 १११ ॥ दीर्घः। शाम्यति । पणिशाम्यति । अशमत् । तमूच कारक्षायाम । ७३ । श्रमूच खेदतपसो।। ७४ । भ्रमच अनवस्थाने । ७५ । भ्राम्यति । भ्रमति । अभ्रमत् । भ्रमतुः । बभ्रमतुः । क्षमौच सहने । ७६ । क्षाम्यति । क्षमिता । भन्ता । मदेच पै । ७७। क्लमच ग्लानी ७८ । भ्रास्भ्लासेति वा श्ये ष्ठिवु क्लम्बिति दीधै। क्लाम्यति । क्लामति । अक्लमव । महौच वैचित्ये ७९। मुखाति । मोहिता । मोग्धा । मोढा । होच जिघांसायाम ८०। द्रवति । द्रोहिता । द्रोग्धा । द्रोढा । ष्णुहौच उद्गिरणे ८१ । ष्णिहौच प्रीतौ ८२ । हत् पुषादिः ॥ इति परस्मैपदिनः॥
पूर्वीच माणिप्रसवे १ । सूयते । असविष्ट । असोष्ट । सुषुविषे । सुषुविवहे । सविता । सोता। दरच परि. तापे ।२। दीय क्षये।३।दीयते ॥ यक्छिति ॥ ४।२।७॥ दीड आत् । अदास्त । विषयसप्तमीनिईशात्पूर्वमेवात्वे सतीपदुपादान उपादायो वत्तेत इत्यत्राकारान्तलक्षणोऽनो घञ् च भवति । यबक्डिन्तीति किम् ? । दीनः। सानुषन्धनिर्देशायश्लुपि न । उपदेदेति ॥ दीय दीडः विकति स्वरे ॥ ४।३।८३ ॥ अशिति । दिदीये । दिदीपिहये । दिदीयिध्वे । दाता । धीरच अनादरे ४ । धीयते । अधेष्ट । दिध्ये । मीच हिंसायाम् ५ । रीं श्रवपोलीसच श्लेषणे ७। लिलिनोवो ॥४॥२॥८॥ यपि खलबल्वजितेऽक्छिति च आत् । अलास्त । भलेष्ट । अखलचलीत्येव । विलयः । इंपविलयः। बिलयोऽस्ति । डिल्लुप्त तिचोनिर्देशात् लीक द्रवीकरण इति यौजादिहाय न । विलयति । लिस्ये । लेता। छाता । टीच गतौ ८ । विहायसागसावित्यन्ये । वीं वरणे ९ । अबेष्ट । बन स्वादिः । तत्फलं तु क्तयोस्तस्य नत्वम् । पीएच पाने । १० गतौ । ११ । ईयते । अयाचके । पीच प्रीतो १२ । युजिंच समाधौ १३ । अयुक्त । सृजिंच विसर्गे १४। असृष्ट । असृक्षाताम् । सूक्षीष्ट । स्रष्ण । वृतचि
HERE
प्ततित्रोनिर्देशात् लील वी पात। अलास्त ।
स्याहाता । टीम गती
KE