________________
SHRPSC
वरणे । १५ । अवत्तिष्ट । गतु इत्यन्ये । पदिच् गतौ १६ । मणिपद्यते ॥ त्रिच ते पदस्तलुक च ।।३।४।६६॥ कर्तर्यद्यतन्याः । अपादि । अपत्साताम् । पेदे । पत्सीष्ट । विदिच् सत्तायाम् । १७ । अवित्त । खिदिंच दैन्ये १८ ।
युधिच सम्प्रहारे १८ । सिमाशिषोरत्र कित्वात् । अयुद्ध । युत्सीष्ट । अनो रुचिंच कामे २० । बुधि मनिंघ ज्ञाने २१॥ है अबुद्ध । अबोधि । अभुत्साताम् । अमंस्त । मेने । अनिच प्राणने । २२। आनिष्ट । आने । णान्तोऽप्ययमित्येके ।
जनैचि प्रादुर्भाधे । २३ ॥ जा ज्ञाजनोऽत्यादौ ॥ ४।२।१०४॥ शित्यनन्तरे । जायते । अत्यादाविति किम् ? ।। यक्लुपि जंजन्ति । दीपजनेति मिचि ॥ न जनवधः।४।३।५४ ॥ बौ कृति णिति च वृद्धिः। अजनि ।
अजमिष्ट । बधिरत्र बध बन्धन इत्ययं गृह्यते । यस्य बीभत्सत इति वैरूप्य एव सनिष्यतेऽन्यत्र बंधते इत्येव । भक्षकश्चेहै नास्ति पयकोऽपि न विद्यते । अन्ये त्वगणपठितं वर्षि हिंसाथै मन्यन्ते, प्रत्युदाहरन्ति च बबाघ । जज्ञे । जनिता ।
दीपैचि दीप्तौ । २४ । अदीपि । अदीपिष्ट । तपिच् ऐश्वर्य वा २५ । तपं धूप सन्ताप इत्यस्यैवैश्वर्य दिवादित्वपात्मनेप दत्वं च वा विधियते । तप्यते । अतप्त । पक्षे ऐश्वर्यऽपि भ्वादित्वं परस्मैपदित्वं च ॥ पूरैचि आप्यायने २६ । अपूरि। अपूरिष्ट । धूरै जूरैचि जरायाम् २७ । धुरैगुरैचि गती २८ । शुरैचि स्तम्भे । २९ । तूरैचि त्वरायाम् ३० । घूरादयो हिंसायर्या च ३१। रैचि दाहे ३२ । क्लिशिच उपसापे ३३ । अक्लेशिष्ट । लिशिंच अल्पत्वे ३४ । काशिच् दीप्तौ ३५ । वाशिच् शन्दे । ३६ । ॥ इत्यात्मनेपदिनः॥
शकीन मर्षणे १। अशाक्षीत् । अशक्त । शशाक । शेके । शुगच प्रतीभावे २ अशोचीत् । अशुचत् । अशोचिष्ठ । रञ्जींच रागे ३ । शपींच आक्रोशे ४ । मृषीच तितिक्षायाम् ५। अमर्षीत् । अमर्षिए। णहीच बन्धने ६ । प्रपति प्रणयते । अनात्सीत् । अनछु । ननाह । नेहे। ।। इत्युभयपदिनः॥
दिवादि दिवदाकृतिगणः, तेन क्षीयते मृग्यति इत्यादि ।