________________
२९
इति श्रीतपोगच्छाचार्यविजय देवसूरिविजय सिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेत वृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीय तपोगच्छाचार्यभट्टारकश्री
विजयने मिसूरिविरचितायां वृहदुहेमप्रभायामुत्तरार्चे दिवादयः ॥
॥ अथ स्वादयः ॥
बुंद अभिषवे १| अभिषवः क्लेदनं सन्धानाख्यं पीडनं मन्यनम् । स्नानमिति चान्द्राः । स्नानेऽकर्मकः॥ स्वादेः शनुः ॥ ३ । ४ । ७५ ।। कर्तृविहिते शिनि । 'उश्नोः' इति गुणे । सुनोति । सुनुते ॥ वम्यविति वा ॥ ४ । २ । ९७ ॥ असंयोगात्परो य उस्तस्य प्रत्ययसम्बन्धिनो लुक् । सुन्वः । सुनुवः । सुन्मः । सुनुमः । अवितीति किम् ? | सुनोमि । असंयोगादोरिति हेर्लुकि । सुनु । सुनुतात् । धूग्सुस्तोरितीट् । असावीत् । अभिपुणोति । अभ्यषुणोत् । भभिसुपाव | सुगः स्यसनि ॥ २ । ३ । ६२ ।। सः प् न । अभिसोध्यति । पिंगु बन्धने । २ । शिंग्रह निशाने । ३ । निशानं तीक्ष्णीकरणम् । डुमिंग्ट् प्रक्षेपणे ४ ॥ मिग्मीनोऽखलबलि ।। ४ । २ १८ ॥ यप्यविङति च प्रत्यये वि
यत् । अमासीत् । अमास्त । विषयविज्ञानात्मागात्ये पश्चात् द्विश्वे । ममौ । मिम्ये । दैवादिकस्य मीच आखमिच्छन्त्यन्ये । ममि । ममाथ । मिम्ये । चिगुद् चयने । अचैषीत् । अचेष्ट ॥ चेः किव ॥ ४ । १ । ३६ ॥ सन् परोक्षयोर्द्वये सति पूर्वात्परस्य । चिकाय । चिचाय । चिक्ये । चिच्ये । धूग्रट् कम्पने । ६ । धूनोति । धनुते । अधावीत् । अधविष्ट । अधोष्ट । उदन्तोऽनिट् चायमित्येके । स्तंगुट् आच्छादने ७ । अस्तार्षीत् ॥ संयोगातः ॥ ॥ ४ । ४ । ३७ ॥ धातोः परयोरात्मनेपद विषयसिनाशिषोरादिरिहवा । अस्तरिष्ट । अस्तृत । स्टेटतो की त्यत्र स्कूगो प्रहणात्सद् संयोगो न गृह्यते । तेनेह न । समस्कृत । धातोरिति विशेषणादिह न । मा निष्कृत । तस्तार । वस्तरे
भ्वाप्रक०
२९