SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ECE ECORE स्तोत् । स्तरिषीष्ट । स्तृषीष्ट । कंग्ट हिंसायाम् । ८ कृणोति । कृणुते । अकार्षीत् । अकृत । गट वरणे ९ । अवारीत् ॥ इह सिजाशिषोरात्मने ॥ ४।४ । ३६ ॥ वृत आदि । अवरिष्ट । अवरीष्ट । अवृत । ऋव्येऽद इट् । ववरिथ । वरिषीष्ट । दृषीष्ट । वरिता । वरीता ॥ इत्युभयपदिनः ॥ हिंद गतिवृदयोः । १ । हिनोति । पहिणोति । अहेषीत् । जिघाय । श्रृंट श्रवणे २ । गतावित्यन्ये । श्रौतीत्या. दिना शृः । शृणोति । अश्रौषीत । शुश्राव । शुश्रुवतुः। शुश्रोथ । दुदुंद उपतापे । ३। पुंद प्रीतौ । ४ । स्मंद पालने च ५। स्पृट् इत्येके । स्पृणोति । शक्लंट शक्तौ । ६। भ्रश्नोरित्युत् । शक्नुवन्ति । शक्नुहि । अशकन् । तिक तिर पघट् हिंसायाम् । ७/ आघावास्कन्दनेऽपीत्येके । सेपतुः । राधं साधंट् संसिद्धौ ८ । राध्नोति । अरात्सीत अवित्परोक्षासेट्यवोरे॥४॥१॥२३॥ हिंसार्थस्य राधेः स्वरस्य न च विः। अपरेधतुः । रेपतुः। रेघिय । वध इत्येव । आरराधतुः। राधा । असात्सीत्। अषोपदेशोयम षोपदेशोऽयमित्यन्ये । ऋधूट् वृद्धौ९।आौताअपिता । आप्लट् व्याप्ती १०। आपत् । तपट प्रीणने ११ । शुभ्नादित्वान्न णः । तृप्नोति । अतीत् । दम्भूट दम्भे १२॥ दभ्नोति ॥ दम्भः।। ॥४।१।२९ ॥ अवित्परोक्षायां स्वरस्यैकारो न च द्विः तद्योगे च नलुक । देभतुः । देभुः ॥ये वा ॥४।१। २८ देभिथ । ददम्भिय । अन्यस्त्ववित्सरोक्षासेट्यवोनित्यमेव पिच्छति नलोपं त्वविति परोक्षायामेव । तेन देम्भिथे त्येवेच्छति । दम्भिता । कबुट् हिंसाकरणयोः । कृणोति । अकृण्वीत् चकृण्व । धिवूट गतौ १४ । ध्यादेशे, घिनोति । &ो अधिन्वीत् । दिधिन्व । विधृषाट् प्रागल्भ्ये १५ ॥ इति परस्मैपदिनः॥ ष्टिविट् आस्कन्दने १। स्तिध्नुते । अशौटि व्यास्तौ २। सङगतेऽप्यन्ये । अश्नुते । आशिष्ट । आष्ट । आनशे अक्षीष्ट । अशिषीष्ट ॥ इत्पात्मनेपदिनी ॥ इति स्वादयष्टितो धातवः ॥ ॐ ॐॐ
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy