________________
॥ श्रथ तुदादयः॥ तुदींद व्यथने। तुदादेः शाश४८१॥ कर्तरि विहिते शिति । तुदति । तुदते । अतौत्सीत् । अतुत्त । भ्रस्जीत्।।3 पाके२॥ ग्रहवश्चभ्रस्जप्रच्छः॥४।१०८४॥ सस्वरान्तस्था किति वृत । भृजति । भृज्जते । व्रश्चिभ्रस्जिपच्छीनां यङ्लुपन्तानां नेच्छन्स्यन्ये । परे तु प्रकृतिग्रहणे यलुबन्तस्यापि ग्रहणमिति यङ्लुप्यपि मन्यन्ते ॥भृजोभर्जु॥४॥६॥अशिति प्रत्यये वा अभाीतापक्षे संयोगादि लुकि। अभ्राक्षी। अभष्टं । अभ्रष्ट । बभर्ज । बभ्रज्ज । षभर्जे । बभ्रज्जे। भृज्यात् परत्वादभर्जादेशेऽपि स्थानिवद्भावेन पूर्वेण स्वरेण सह वृत् । भृज्जयात् । लुप्ततिनिर्देशो यङ्लुम्निवृत्त्यर्थः । क्षिपीत् प्रेरणे ३। अझैप्सीत् । अक्षिप्त । दिशीत् अतिसर्जने ४ । दिशति । अदिक्षत् । अदिक्षत । कृषीत् विलेखने ५ । कृषति । अकार्षीत् । अक्राक्षीत् । अक्षत । अकृष्ट । अक्षत । मुलती मोक्षणे । ६॥ मुचादितफहफगुफशुभोभः शे ॥४॥ ४।९९॥ स्वरान्तोऽन्तः । तृम्फादीनां सनकाराणां सत्त्वेऽपि नस्यलुकापहारात तुफादीनां विधानम् । अस्य तु विधानसामर्थ्याल्लोपो नेति तृफति तृप्फवीति द्वैरूप्यं सिद्धम् । मुश्चति । मुश्चते अमुचत् । अमुक्त । षिचीत् क्षरणे ७ । सिञ्चति । अभिषिञ्चति । सिञ्चते । हालिबित्यकि। असिचत् । असिचत । असिक्त । अभ्यषिचत् । अभिषिषेच । विलंती लाभे ८ । विन्दति । अविदत् । अवित्त । लुप्लंती छेदने ९ । लुम्पति । अलुपत् । भलुप्त । लिपीत् उपदेहे १०। लिम्पति । अलिपस् । अलिपत । अलिप्त ॥ इत्युभयपदिनः ॥
कृतैत् छेदने १ । कुन्तति । अकर्तीत् । फस्य॑ति । कतिष्यति । खिदंत परिघाते २ । खिन्दति । अखैन्सीत । पिश अवयवे ३ पिंशति । अपेशीत् । वृत् सुचादिः । रिपित गतौ ४। उपान्त्यगुण बाधित्वाऽन्तरङ्गत्वादिय रियति । पियति ॥ धित् धारणे ५ । धियति । क्षित् निवासगत्योः । ६ । पूर्व प्रेरणे ७ । अभिषुवति । अभ्यषुवत् । अभिमुषाव । सविता । भृत् प्राणत्यागे । ८॥ मृयतेरचतन्याशिषि च ।। ३ | ४॥ शिति कर्तर्यात्मनेपदम् । रिः शक्या
३०