________________
फ
शीर्थ म्रियते । अमृत । ममार । मृषीष्ट । मर्त्ता । मरिष्यति । कत् विक्षेपे ९। किरति ।। किरो लवने । ४।४। ९३ ॥ उपात्परस्य विषये सहादिः । उपस्कीय मद्रका लुनन्ति । लवने किम् ? । उपकिरति पुष्पम् ॥ प्रतेश्च वधे ॥ | ४।४।९४ ॥ उपाच किरतेर्विषयेऽर्थे वा स्सडादिः । विषये, उपस्किरणं प्रतिस्किरण, हते वृषल भूयात् । अयें. प्र. तिचस्करे नखैः । वध इति किम् ? प्रतिकीण बीजम् ।। गृत् निगरणे १०॥ नवा स्वरे ॥ २।३।१०२॥ यः प्रत्यये विहितस्य रो लू स्यात् । गिलति । गिरति । अगालीत् । अगारीत् । विहितविशेषणं किम । निगाल्यते २। गीति । गलिता गरिता २। लिखत् अक्षरविन्यासे ११ लेखिता। कुटादिरयमित्येके जन्मते । लिखिना लिखनीयमिति जी समेत परिभाषणे १२ तर्जनेऽपीत्येके । जति । झचेति । चादिरयमित्यन्ये । चर्चति । चर्चत संवरणे १३ । ऋचत स्तो १४ ऋचति । आन । ओख्रश्चीत् छेदने १५ । वृश्चति । अत्रश्चीत् । अवाक्षीत । वत्रश्च । वव्रश्चिय । ववष्ट । वृश्चया रछत इन्द्रियप्रलयमतिभावयोः १६ । इन्द्रियमलय इन्द्रियमोहः । गतावपीत्यन्यः । ऋच्छति । आर्चीत । आन" आनछतः । ऋच्छिता । विच्छत् गती १७। विच्छायति । विच्छतीत्यप्यन्ये । अशवि ते चा। बिच्छायाशकार। विविच्छ । उच्छत् विवासे १८ । विवासः समाप्तिः । उच्छति । उनछाञ्चकार । मिच्छत् उत्क्लेशे १९। मिच्छति ।
कले २० । उञ्छति । प्रच्छत् जीप्सायाम २१। पृच्छति ॥ अनुनासिके च च्वः शूट् ॥ ४।२।१०८।।
घडादौ च प्रत्यये धातोः । अप्राक्षीत् । छस्य दिः पाठाद् द्वयोरपि शः । म्योमा स्योन इत्यत्र नित्यत्वाद गणापागट । तत्र कृतेऽन्नरङ्गत्वायत्वं न तु गुणः । अक्षयूरित्यत्र स्वरानन्तये बहिरङ्गपरिभाषाया अप्रत्तेयत्वम् । वस्य वि. पेनाननासिकत्वाद् वन्क्वनिपोः, सुस्योरा । सुस्यूवा । सुसेवा । सुसोवा । धातोरित्येव । शुभ्याम् । दिवेः विपि अभ्याम् । यलुपि तु देद्योतीत्यादि । अन्ये तु देदेनीत्येवेच्छन्ति । तन्मनपरिग्रहार्थ कितीत्यनुवर्तनीयम् । यजादि
ग्रहण विधेषम् । पृच्छयात् । उब्जत् आर्जवे २२ । उन्नति । उब्जाश्चकार । मृत विसर्गे २३ । असाक्षीत् ।
रक
C