________________
३
15 सर्जिय । सस्रष्ठ । मृज्यात । रुजोत् भङ्गे २४ । रुजति । अरौक्षीत् । भुनौत कौटिल्ये २५ । टुपस्नोत् शुखौ २६ । |
मज्जति ॥ मस्जेः सः॥४।४।११०॥ स्वरात्परस्य धुटि प्रत्यये नोऽन्तः । अमाक्षीत । आदेशकरण नलोपार्थम् । मग्नः । ममजिथ । ममक्य । जर्ज झझत् परिभाषणे २७ । उज्झत् उत्सर्गे २८ । दोपान्न्योऽयम् । उज्झाश्च- 12
तुदाः कार । जुडत् गतौ २९ । जुडति । अजोडोत् । पृड मृडत् मुखने ३० । पृडति । मृडति । कडत् मदे ३१ । अकाडीत । अकडीत् । भक्षणेऽयमित्यन्ये । कुटादिरयमित्येके । पृणत् प्रीणने ३२ । तुणत कौटिल्ये ३३ । मृणत् हिंसायाम् ३४ । गुणत् गतिकौटिल्ययोश्च ३५ । पुणत् शुभे ३६ । मुणत प्रतिज्ञाने ३७ । कुणत शब्दोपकरणयोः ३८ । घुण पूर्णत् भ्रमणे २९ । घुणति । घूर्गति । तैत् हिंसाग्रन्थयोः ४० । चय॑ति । चर्तिष्यति । णुदंत प्रेरणे ४१ । नुदति । अयमुभयपदीति पाणिनीयाः । षटुंत अवसादने ४२ । सीदति । असदत् । ज्वलादिपठितस्यास्येह पाठोऽवर्णादश्न इति वाऽन्तादेशायः । सीदती। सीदन्ती । तत्र पाठो णविकल्पार्थः । सादः । सदः । विधत् विधाने ४३ । अवेधीत । जुन शुनत गतौ ४४ । छपंत स्पशे ४५ । छपति । रिफत् कत्थनयुदहिंसादानेषु ४६। ऋफदित्यन्ये । तृफ तृम्फत तप्तौ ४७॥ तृम्फति । मचादितफेति नः । विधानसामर्थ्यात्तस्य लुग्न । द्वितीयस्य तु लुकि । तृफति । ततृम्फ । तफचात पाता. घेतावित्यन्ये । शे नलुचं च नेच्छन्ति । ऋफ ऋम्फत् हिंसायाम ४८ । ऋफति । नलुकं नेच्छन्त्येके । ऋम्फति । इका. रोपान्त्यो रादिश्चायमित्यन्ये । हफ दृम्फत् उत्क्लेशे ४९ । शे मुचादीति ने । हम्फति । ददर्फ । फति । दहम्फ । गुफगुम्फन अन्धने ५० । गुम्फति । गुफति । उभ उम्भत् पूरणे ५१ । उम्भति । उभति । उपोभ । उम्भाञ्चकार । उभ्यान। शुभ शुम्भव शोभाय ५२ । शुम्भति । अशोभीत । शुभति । शुशुम्भ ॥ भत् ग्रन्थे ५३ । भति । लुभव विमोहने ५४ । लुभति । लोभिता । लोग्धा । कुरत् शब्दे ५५ । कुरति । सुरत् विलेखने ५६ । चुक्षोर । खुरत् छेदने च ५७ । चादि. लेखने । घुरत् भीमार्थशब्दयोः ५८ । पुरत् अग्रगमने ५९ । मुरत् संवेष्टने ६० । सुरत् ऐश्चर्यदीप्त्योः ६१ । सुरति ।
5