________________
Aॐॐॐॐॐ 555
अपोपदेशत्वात् । मुसोर । पोपदेशमिममिच्छन्त्येके । स्फर स्फल स्फुरणे ६२ । स्फरति । परफार । किला वैत्यकीइनयोः ६३ । किलति । इलत गतिस्वप्रक्षेपणेषु ६४ । हिलत् हावकरणे ६५ । हिलति । शिल सिलत उच्छे ६६ । सि सेल । षोपदेशोऽयमित्येके । तिला स्नेहने ६७। चलत विलसने ६८ । चलति । चिलत् वसने ६९ । विलत वरणे ७० । बिलत् भेदने ७१ । णिलत् गहने ७२ । निलति । प्रणिलति । मिलत श्लेषणे ७३ । मिलति । भमेलीत । स्पृशंत संस्पर्श ७४ । अस्पाक्षोत् । अस्पार्सीत् । अस्पृक्षत् । स्मष्टा । स्पर्टी । रुशं रिशंत् हिंसायाम् ७५ । अरुक्षत । विशंत प्रवेशने ७६ । विशति । मृर्शत आमर्शने ७७ । आमर्शनं स्पर्शः । अम्राक्षीत् । अमाझेत । अमृक्षत् । लिशं - पैत् गतौ ७८ । आनर्ष । इषत् इच्छायाम् ७९ । इच्छति । एपिता । एष्टा । मिषत् पर्दायाप ८० वृहीत उद्यमे ८१॥ उधम खरणम् । बर्हिता.। बर्दा । तृहौ स्वहौत हिंसायाम ८२ । अतीत् । अतृक्षत् । अहीत् । अनाकीत।
. ॥ अथ कुटादिः ॥ कुटत् कौटिल्ये ८३॥ कुटादेखिदणित् ॥४॥३॥१७॥ अकुटीत् । कुटिता । अभिणदिति किम ? चुकोट न्यधवीदित्यत्र डिक्वात्सिचि वृद्धिरिति वृद्धिरपि न । कुटादेरिति किम् ? लेखनीयम् । केचिल्लिखिमपि कुटादौ पठन्ति । अपरेत कटस्फर स्पळान् पठित्वा पाठसामर्थ्याद् वृद्धिनिषेधमिच्छन्ति । प्रत्यासत्या यत्कार्य कुटादेङिवारा प्राप्नोति तरिय मेव कार्ये स्विं नात्मनेपदादौ । तेन चुकुटिपतीत्यत्र नात्मनेपदम् । गुंत पुरीपोत्सर्गे ८४ । गुवति । अगुषीत । धंत गतिस्थैर्ययोः ८५। धुवति । अभुषीत् । णूत् सबने ८६ । नुवति । धून विधूनने ८७। धुवति । कुचन सोचने in ग्यचत् म्याजीकरणे ८९॥ व्यचोऽनसि ॥४११८२॥ सस्वरान्तःस्था ङ्किति वृन् । विचति । विव्याच । विविचतः । विचिता । अनसीति किम् ? । उरुव्यचाः । कृत्प्रत्ययाविषये नायं कुटादिरित्यन्ये । गुजव शब्दे ९० गुजति । अगजी. । घुरत् प्रतीपाते ९१ । अघुटीत् । गादिढोन्तवायमिति केचित् । गुदति । चुट छुट रत् छेदने ९२ । युटयति ।
ॐॐॐ