________________
E
|
तुदा.
प्रक०
घुटति । त्रुटिता । तुटत् कलहकर्मणि ९३ । मुटत् आक्षेपप्रमर्दनयोः ९४ । स्फुरत् विकसने ९५ । स्फुटति । पुट लुत् संश्लेषणे ९६ । पुटति । लुडित्यन्ये । कृडत् घसने ७ । धसनं भक्षणम् । घनत्वे इति केचित् । घनत्वं सान्द्रता । कुइत् बाल्ये च ९८ । कुटति । गुडत् रक्षायाम ९९ । गुडति । जुडत् बन्धने १०० । तुडत् तोडने १०१। तुडति । तुर घुड स्थुडत् संवरणे १०२ । बुडत् उत्सर्गे च १०३ । ब्रुड भ्रुडत् संघाते १०४ । ब्रुडति । दुइ हुड त्रुडत् निपजने १०५ । चुणत् छेदने १०६ । चुगति । डिपत् क्षेये १०७ । छुरत् छेदने १०८ । कुरुच्छर इति दीघनिषेधः । छुर्यात् । स्फुरत् स्फुरणे १०९। स्फुरति । चलन इत्यन्ये ।। निनः स्फुरस्फुलोः ॥२ । ३।२३॥ सस्य षो वा । निःष्फुरति निःस्फुरति । निष्फुरति । निस्फुरति । स्फुलत् संचये च ११० निःष्फुलति । निःस्फुलति । निष्फुलति । निस्फुलति
॥वेः॥२।३।५४॥ स्फुरस्फुलोः सस्य पो वा । विष्फुरति । विस्फुरति । विष्फुलनि । विस्फुलति योगवि| भाग उत्तरार्थः ।। इतिपरस्मैपदिनः ॥ कुंछ कूडत् शब्दे १ । कुवते । अकुत । अकुविष्ट । गुरति उद्यमे २ । गुरते । अगुरिट । वृत कुटादिः । पृरुत् व्यायामे ३ । प्रायेणायं व्यापूर्वः । व्याप्रियते । व्याप । इत् आदरे ४ । भाद्रियते । आदने । धृछन् स्थाने ५। ध्रियते । ओबिजैति भयचलनयोः ६ । प्रायेणायमुत्पूर्वः । उद्विजते ॥ विजेरिट् ॥ ४।३।१८॥ डिन्द्वत् | उद्विजिना । ओलजा ओलस्जेति वीडायाम् ७। लजते । लज्जते । लल ज्जे । भ्वादावपठित्वेह पाठःप्रसिद्धयनुरोधात् । वञ्जित सङ्गे ८। स्वजते ॥ स्वाश्च ।। २।३ । ४५ ।। उपसर्गस्थानाम्यादेः सस्य द्विवेऽपटयपि पः परोक्षायां त्वादेरेच । परिबजते । योगविभागादप्रतेरिति नानुवत्तते । चकारः परोक्षायां वादेरित्यम्यानुकपणार्थः। तेनोत्तरत्र नानुवतिः । पर्यवरक्त । पर्यस्वरक्त। नवानिर्दिष्टस्यानित्यत्वादिड निषेधाभावे अस्वनिष्ट। स्वजेनया ॥४।३।२।। परोक्षा किद्वत् । परिषस्वजे । परिष व । जुषेति प्रीतिसेवनयोः ९ । जुषते
॥ इत्यात्मनेपदिनः ॥