________________
॥ इति तुदादयस्तितो धातवः ॥
॥ अथ रुधादयः ॥
रुपी आवरणे ? Hai स्वराच्छनो नलुक् च ॥ ३ । ४ । ८२ ।। कर्तरि विहिते शिति प्रकृतेः । प्रत्ययनकारस्य तु विधानसामर्थ्यांन लुक् । रुणद्धि । रुत्यः । रुन्धन्ति । अरुवत् । अरौत्सीत् । रुन्थे । अरुद्ध । रोद्धा । रिपी विरेचने २ । निःसारणे इत्यर्थः । रिणक्ति । अरिचत् । अरेक्षीत् । रिक्क्ते । अरिक्त । विपी पृथग्भावे ३ । बिनक्ति । विङ्क्ते । युर्नृपी योगे ४ । युनक्ति युङ्क्ते । हंपी संपेषे ५ । क्षुणति । न्ते । भिपी विदारणे ६ । भिनति । भिन्ते । छिपी द्वैधीकरणे ७ । छिनत्ति छिन्ते । छुट्टी दीप्तिदेवनयोः ८ । वमनेपीत्यन्ये । गृणत्ति । छ्रन्ते । अच्छूदत | अच्छर्दीत् | अछर्दिष्ट । उद्दिष्यति । छर्त्स्यति । उहूपी हिंसानादरयोः ९ । तत्र्त्स्यति । तर्दिष्यति । इत्युभयतोभाषाः ॥ पृचैषु सम्पर्के १ । पृणक्ति । अपर्चीत् । वृचैप वरणे । वृणक्ति । जान्वोऽव्ययमित्यन्ये । जान्तोऽपि वर्जनार्थ इत्येके । तचू तप् संकोचने ३ । इने तत्सन्नियोगेन नलुकि च । तनक्ति । तङ्क्ते । तञ्चन्ति । अतनक् । अतीत् । अतञ्जीत् । अताक्षीत् । ततञ्ज । तमिता 1 तङ्का । भजप् आमर्दने ४। भनक्ति । अभनकू । अभाङक्षीत् । भङ्का । भुजंप् पालनाभ्यवहारयोः ५ । भुनक्ति । अभौक्षीत् । घुभोज | भुनजोत्राणे ॥३३॥ ३७ ॥ कर्त्तय्र्यात्मनेपदम् । ओदनं भुङ्क्ते । अभुक्त । बुभुजे । अत्राणे इति किम् ?। महीं भुनक्ति । बुभुजाते चिरं महीमित्यत्र तु धातूनामनेकार्थत्वात्पालन निमित्तक उपकारोऽर्थः । पालनेन महीपकृतवन्तौ पालनेन मद्याश्रयं फलं स्वीकृतवन्ताविति वा sर्थः । उभयपदिनमेनमन्ये मन्यन्ते । भुनजइति किम् ? | ओष्ठौ निर्भुजति । अपू व्यक्तिम्रक्षणकान्तिगतिषु ६ । अनक्ति । अधि । आनक् | आनग् ॥ सिचोऽज्जेः ॥ ४ । ४ । ८४ ॥ आदिरिद | आञ्जीत् । आनञ्ज । अञ्जि -