________________
CCEEEENA
केचित्तु दीर्घान्तमिमं पठन्ति । तन्मतसमहार्यन्तु पृश्व ऋश्चेति विग्रहः । अत एव च बहुवचनम्। अत्र पक्षे ॥ ओष्ठयादुर ॥४।४।११७ ॥ धातोः परस्य ऋतः विकति । दिनामिन इति दीर्घे, पिपूर्तः। पिपुरति । धातोरिति विशेषणादिह म । समीणम् । केचित्तु उपान्त्यस्यापि ऋत उरमिच्छन्ति । पृणमृणोर्यक्लुप् तस् अहन्पश्चमेत्यादिना 15 दीर्घत्वम् । परिपूर्णः । मरिमूर्णः । अविशेषनिर्देशात्तदपि संगृहीतम् । पिस्यात् । पिपर्नु । पिपतात् । अपार्षीत् । मता. न्तरे पिपूर्यात् । पिपर्नु । पिपूर्तात् । अपारीत् ॥ ऋः शृदृमः ॥ ४ । ४ । २०॥ परोक्षायां वा । पातुः। पक्षे स्त इति गुणे, पपरतुः । प्रियात् । पक्षे पूर्यात् । पार्टी पक्षे परीता २॥ परिष्यति । पक्षे परिष्यति । परीष्यति । अंक गतौ ६। द्वित्वे पूर्वस्येत्वे द्वितीयस्य गुणे पूर्वस्येयादेशे । इयति । इयतः। श्यति । इययात् । इयतुं । इयत्ताद। इयहि इयराणि । ऐयः । ऐयताम् । ऐयरुः । सयर्वति वाऽर । आरत्। पार्षीत् । आर । आरतुः । ऋवव्येऽद इतीद । आरिथ। अर्यात् । अर्ता । अरिष्यति ॥ ॥इतिपरस्मैपदिनः ॥ ओहां गतौ १। जिहीते । श्नश्चेत्यालुकि । जिहाते । जिहते । जिहीत । जिहीताम् । अजिहीत । अहास्त । जहे। हासीष्ट । मांक मानशब्दयोः २। मिमीते ॥ इत्यात्मनेपदिनौ ।
हुदांग्क दाने १। ददाति । पणिददाति । दत्तः । ददति । दत्ते ॥ हो दः॥४।१।३१॥ दासंज्ञकस्य दाहो ए न च द्विः । देहि । न च द्विरिति वचनात् कृतमपि द्विवं निवर्तते, तेन यङ्लुप्यपि देहि । हाविति व्यक्तिनिर्दे
शादिह न । दत्ताव । अददात् । अदत्ताम् । अददुः। अदत्त । अदात् । अदित । ददो। देयात् । दासीष्ट । डुधारक धारणे च । २ । प्रणिदधाति ॥ धागस्तथोश्च ॥२।१।७८ ॥ चतुर्थान्तस्य दादेरादेर्दस्य स्ध्वोः प्रत्ययोश्चतुर्थः । पत्तः । अत्रासबिधित्वादचनसामर्थ्यादाऽऽतो लोपस्य न स्थानिवद्भावः । गकारः किम? धेयङलुपि दात्तः । दात्थः। दधातेरपि यक्लुबन्तस्य भूमात् । केचित्तु यस्लुबन्तस्यापीच्छन्ति । चतुर्थान्तस्येत्येव । दधाति । दधति । धेहि ।
ॐॐॐॐ
W.