________________
क्षि | धुक्षे । अधो । अधोग् । अदुग्ध । अधुक्षत् | दुहदिहलिहगुह इति सको लुकि अदुग्ध । पक्षे । अधुक्षत । दुदोह । दुदुहे । दोग्धा । दिहीं लेपे ६ | देग्धि । दिग्धे । लिहीं आस्वादने ७ । लेढि । लीढे । लीढः । कीडि । अलेट् । भले | अलीढ । अळिक्षत् । अलीढ । अक्षित । ॥ इत्युभयपदिनः ॥
॥ अथादाद्यन्तर्गणो ह्वादिः ॥
हुँक दानादानयोः | १ | दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते ॥ हवः शिति ॥ ४ । १ । १२ ॥ द्विः स्युः । जुहोति । जुहुतः । अन्तो नो लुक् । ह्निणोरध्विति व्यौ । जुह्वति हुधुटोर्हेधिः । जुहुधि । माक्तु स्वरै स्वरविधेरित्येव । जुहवानि । अजुहोत । द्व्युक्तेति पुसि, गुणे, अजुहवुः । अहौषीत् ॥ भीही. होस्तित्वत् || ३ | ४ | ५०॥ परोक्षाया आम वा, आमन्वाच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । जुहवाश्चकार । जुहाव । जुहविथ । जुहोथ । जुहुवे । ओहां त्यागे । २ । जहाति ॥ हाकः ॥ ४ । २ । १० ॥ व्यञ्जनादौ शित्यविति आत इर्वा । जहितः । जहीतः ॥ एषामीर्व्यञ्जनेऽदः ॥ ४ । २ । ९७ ॥ दुव्युक्तजक्षपञ्चतः श्नवातः शित्यविति व्यञ्जनादावीः स्यान्न तु दासंज्ञस्य || जहीतः । श्रश्चात इत्यालुकि, जहति ॥ यि लुक् ॥ ४ । २ । १०२ ॥ शिति हाक आः । जात् ॥ आ च हो ॥ ४ । २ । १०१ ॥ हाक इ: । जहाहि । जहिहि । जहीहि । जहितात् । जहोतात् । अजहात् । अहासीत् । जहाँ हेयात् । विभकू भये । ३ । विभेति ॥ भियो नवा ॥ ४ । २ । ९९ ॥ sarat शित्यवति इ: । विभितः । विभीतः । बिभ्यति । विभियात् । विभीयात् । अभैषीत् । भीहीत्यामि । freeकार | विभा । ह्रींकू लज्जायाम् ४ । जिह्रेति । जिहीतः । जिहियति । अहेषीत् । जियाञ्चकार । जिह्नाय । पृक् पाकनपुरणयोः ५ ॥ पृभृमाहासमिः ॥ ४ । १ । ५८ शिति द्विश्ये पूर्वस्य । पिपर्ति । पितृतः । पिप्रति ।
॥