SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ हेम० २५ ॥ योष्णः ॥ ४ । ३ । १९ ।। इइ ङिद्वत् । और्णावीत् । और्णषीत । और्णुवीत् ॥ स्वरादेर्द्वितीयः ॥ ४ । १ । १४ ॥ युक्तिभाज एकस्वरो द्विर्नत्वाद्यः । प्राक् तु स्वरे स्वरविधेरित्येव । आटिटत् । आरिरिषतीत्यत्र त्विष्टः कार्यित्वं न निमित्तत्वम् ॥ अयि रः ॥ ४ । १ । ६ ॥ स्वरादेर्धातोद्वितीयैकस्वरांशस्य संयोगादिर्द्विर्न स्यात् । णत्वस्यासिद्धत्वान्नुशब्दस्य द्विश्वम् । ऊर्णुनाव । अयीति किम् ? । अरार्यते । ऊर्णुनुवतुः । ऊर्णुनुविथ । ऊर्णुनविथ । ऊर्णुयात् । ऊर्णुविता । ऊर्णविता । ऊर्णुते । और्णुविष्ट । और्णविष्ट । टुंगु स्तुतौ २ । स्वौति ॥ उपसर्गात् सुग्नुषसोस्तुसुभोserप्यद्विश्वे || २ | ३ | ३९ ॥ नाम्यादेः सः प् स्यात् । अभिष्टौति । गिनिर्देशात्सौ तिसवत्योर्न भवति । शनिदेशात्सूतिसूयत्योर्न । उपसर्गादिति किम् ? । दधि सुनोति । येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्गसंज्ञेति धात्वन्तरयोगे न । अभिसावयति । निस्सावको देशः । अभिसावकीयति । अपिशब्दोऽभावार्थोऽन्यथाऽटयेव स्यात् । अइिति किम् ? | अभिसूपतीत्यादि । अत्र पूर्वसकारस्य पत्वं न । मूलधातोस्तु यथाप्राप्तं षत्वं भवत्येव । केचि - तूपसर्गपूर्वाणां सुनोत्यादीनां पञ्चानामपि सन्नन्तस्तौतिवर्जितानां द्वित्वे सवि मूळप्रकृतेरपि षत्वं नेच्छन्ति । श्रटचप्राप्ते पदादौ च प्रतिषेधे प्राप्ते वचनम् । स्ववीति । स्तुते । स्तुवतेि । अस्तौत् । अस्तवीत् । पर्यष्टोत् । पर्यस्तत् । म्यष्टोत् । न्यस्तौत् । व्यष्टोत् । व्यस्तीत् । अस्तुत । धूग्मुस्तोरितीटि ॥ अस्तावीत । अस्तोष्ट । तुष्टाव । तृष्टोय । तुष्टुवे । ब्रूक व्यक्तायां वाचि १ ॥ ब्रूगः पश्चानां पश्चाहश्च ॥ ४ । २ । ११८ ॥ ब्रूगः परेषां तिवादीनां पश्चानां यथासङ्ख्यं पञ्च णबादयो वा स्युः, तद्योगे ब्रूग आहश्च । आह । आइतुः । आहुः । नहाहोर्द्धताविति । | हथुः | पक्षे ॥ ब्रूतः परादिः । ४ । ३ । ६३ ।। ब्रुत्र ऊतः परो व्यञ्जनादौ विवि परादिरीत् स्यात् । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । अस्ति ब्रुवोरिति वचि, अवोचत् । अवोचत । उवाच । ऊचे । द्विषक अमीतौ ४ । द्वेष्टि । द्विष्टे | अद्वेट् | अद्वेइ । अविषुः । अद्विषन् | अविक्षत् । अद्विक्षत । दुहीं क्षरणे ५ । दोग्धि । दुग्धे । धो भ्वा प्रक० २५
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy