________________
वस्से । बध्ये २। आः शासूकि इच्छायाम् । १३ ॥आरः॥४।४। १२० ॥शास आसः क्वावेव इस् इति नियमार्थत्वादिह न । आशास्ते । प्रशास्महे इत्यस्यापि दर्शनादारपूर्वकत्वं प्रायिकमित्यन्यत्र । आसिक् उपवेशने । १४। आस्ते । आध्वम् । आध्वम् । आसिष्ट । आसाश्चक्रे । कमुकि गतिशातनयोः । १५ । कस्ते । अनुदिदपि । कस्ते । वालव्यान्वोऽपि । कष्टे । कक्षे। कइये । णिमुकि चुम्बने । १६ । निस्ते । चक्षिक व्यक्तायां वाचि । १७ । दर्शनेऽप्यन्ये । आचष्टे | आचक्षे । आचइवे ॥ चक्षो वाचि कशांग ख्यांग ॥४।४।४॥ अशिति । अक् शासीत् । शिटयाधस्य द्वितीयो वा । अख्शासीत् । अक्शास्त । अख्शास्त । आख्यत । भाख्यत । विषयसप्तमीविज्ञानास पागादेशे सतो ये, आक्शेयम् । आख्येयम् । वाचीति किम् ? । बोधे, विचक्षणः । सश्चक्ष्या दुर्जनाः । वर्जनीया इत्यर्थः । गकारः फलवत्कविवक्षायामात्मनेपदार्थः। तेन स्थानिवद्भावन नित्यमात्मनेपदन ॥ नवा परोक्षायाम् ॥ ॥४।४।५ ॥ चक्षो वाचि शांरख्यागौ। आचकशौ। आचख्शौ । आचख्यौ । आचशे । आचशे । आचख्ये। आचचक्षे । आक्शायात् । काक्शेयात् । भाख्शायात् । आवशेयात् । आख्येयात् । आख्यायात । बाकूशासीष्ट २॥
॥इत्पात्मनेपदिनः ॥
ॐॐॐॐॐ
॥अथोभयपदिनः ॥ ऊर्गुगक आच्छादने । बोण्णोः ॥ ४।३।६० ॥ अद्युक्तस्य व्यञ्जनादौ वित्यौः। अण्णीति । [2] ऊोति । अद्वेरित्येव । मोर्गोनोति । नित्यं प्राप्ते विकल्पः। यहलुवन्तस्यापीच्छन्त्यन्ये । वित्तीत्येव । ऊर्गुतः। ऊर्गुयात ऊौतु । ऊर्णोतु ॥ न दिस्योः ॥ ४।३। ६१ ॥ ऊर्णोतेरौः। पृथग्योगापूर्वेणापि प्राप्तः प्रतिषिध्यते । औगौत। औोः । दिसाहचर्यात् बस्तन्या एव सिहते ॥ वोर्गुगः सेटि॥ ४।३। ४६॥ सिचि परस्मैपदविषये परे वृद्धिः