________________
॥ अथात्मनेपदिनः॥
BRUSHESAKASKOK*
इंरक अध्ययने । १। नित्यमधिपूर्वोऽयम् । अधीते । अधीयाते । अधीयीत । अधीपीयाताम् । भधीताम् । अधीयाताम् । अध्ययै। अध्ययावहै । गुणायादेशयोः करणादनूपसर्गस्य यत्वम् । पूर्व धातुरुपसर्गेण युज्यते, ततः प्रत्ययकारेणेति, नात्र प्रवर्तते, इंङ्क अध्ययन इति निर्देशात् । अध्येत । अध्ययाताम् । भध्येयत । अध्ययि । अध्यैव हि ।।वाऽद्यतनीक्रियातिपयोगीर ॥४।४। २८ । इः। मध्यगीष्ट। अध्यैष । गाः परोक्षायाम् ॥ ४।४।२६॥ विषये इस अधिजगे विषयविज्ञानादादेशे सत्येष द्विवचनम् । तेन माक्नु स्वरे स्वरविधेरिति नोपतिष्ठते । अध्येपीष्ट । अध्येता। अध्येष्यते । अध्यगीष्यत । अध्यष्यत ॥शी स्वप्ने । २। ॥शी ए: शिति ॥४।३।१०४॥ शेते । शयाते ॥शीडो रत् ॥ ४।२ । ११५ ॥ आत्मनेपदस्थस्यान्तः । शेरते । अशयिष्ट। हनुष्क अपनयने । ३ । हुते । वृक् प्राणिगर्भविमोचने ४ । सूते । ॥खतेः पञ्चम्याम् ॥ ४।३।१३॥ गुणो न । सुवै । असविष्ट । असोष्ट । औदिखादिविकल्प बाधित्वा ।। ॥ उचात् ॥ ४।४।५८ ॥ एकस्वराडातोर्विहितस्य कित आदिरिह न । इति निषेधे प्राप्ते, परत्वात् । स्क्रमवृष इति नित्यमिटि । मविपे । पुषुविते । सुषुविध्वे । पृचैङ् पृजु पिजुकि सम्पर्चने । ५। मिश्रण इत्यर्थः । पृक्ते । पृक्ते । पिक्ते । वृजैकि वर्जने ६। णिजुकि शुद्धौ ७ । निक्ते । निक्षे। शिजुकि अध्यक्ते शब्ने । ८ । ईडिक् स्मृतौ । ९ । । ईशीटा सेध्वेस्वध्वमोः॥४।४। ८७ ॥ आदिरिट् । स्वसाहचर्यात्पश्चमीध्वम एव ग्रहणम् । वचनभेदायथासङ्घचनिवृत्तिः । ईडिपे । ईडिवे । ईडिष्व । ईडिध्वम् । ईरिक गतिकम्पनयोः । १०। ति । ईराश्चके । इशिकू ऐश्वर्थे । ११ । ईष्टे शिपेशिध्ये । ईशिष्य । ईशिध्वम् । बसिक आच्छादने । १२ । बस्वे A.
RECENER