________________
SHREEKSHAR
३। विवेद । वेत्तेरविदिति कृते इन्ध्यसंयोगात्परोक्षाकिदित्यामः स्थानिवद्भायेन कित्वे सिद्धेऽपि कित्वविधानमामःपरी-HI क्षावद्भावनिवृत्तिज्ञापनार्थम् । तेन परोक्षावद्भावेन किचद्विवंचनादिकम । तिनिर्देश आदादिकपरिग्रहार्थः । बेदिता । हर्नर हिंसागत्योः। ३८॥ इति । पणिहन्ति ॥ यमिरमिनमिगमिहनिमनिवनतितनादेधुटि क्छिति ॥४। २।१५ ॥ लुक् । हतः। प्रन्ति ॥वमि वा ॥२।३।८३॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य नो णः। महन्मि । प्रहमि । हन्यात् ॥ हनः॥२।३।८२ ।। अदुरुपसगान्तःस्थाद्रादेनों णः। पहण्यात् । हन्तु । हतात जहि । अहन् । अहताम् । भनन् ॥ अद्यतन्यां वा स्वात्मने ॥४।४।२२ ।। विषये हनो वधः । इट ईतीति सिलोपे। अवधीत । अल्लुकः स्थानिवद्भावाम वृद्धिः॥ त्रिणवि घन् ॥ ४।३।१०१ ॥ इन्ते घातोऽपवादः
जधान ॥ अहिहनो हो घः पूर्वात् ।। ४।१।३४॥ बिवे सति । जघ्नतुः । जयनिय । जघन्थ ॥ हनो| बध आशिष्यो । ४ । ४ । २१॥ विषयें । वध्यात् । हन्ता । हनिष्यति । वशक् कान्तौ ३९ । वष्टि ॥वशेरयहि ला॥४।१।८३॥ सस्वरान्तःस्थाः किति यवत् । उष्टः । उशन्ति । अव । अवडू । औष्टाम् । अवाशीत । अब
शीत् । उवाश । ऊशतुः । असूक् भुवि ॥ ४० ॥ नास्त्योलुक्॥४।२।९०॥ अतः शित्यविति । स्तः । सन्ति ॥अस्तेः सि हस्त्वेति ॥ ४ । ३७३॥ सः प्रत्यये लुक । असि । परोक्षाया एकारे नेच्छन्त्यन्ये । स्थः । स्थ । स्यात प्रादरूपसगाँधस्वरेऽस्तेः।२।१५८॥ नाम्यादेः सः पः प्रत्यये । पादुःष्यात् । प्रादुम्पन्ति । निष्यात्। एधि। आसीत। आस्ताम् ॥ अतिस्पोभूवचावशिति ।। ४।४।१॥ विषये यथासङ्कथम् । अभूत् । बभूव । धास्वन्तरेणैव सिद्धे ऽस्तियोरशिति प्रयोगनिवृत्यर्थ वचनम् । ब्रूगादेशस्य फलवत्यात्मनेपदार्थ च । पसक स्वप्ने ॥४१ । सस्ति । सस्तः। यङ्लुप् च । ४२ । यङ्लबन्ना अपि धातवोऽदादौ योध्याः ॥
॥ इति परस्मैपदिनः॥