________________
हेम
माशासोऽहनाशाध्यविनाछन्त्यन्ये ती
BUSINESS
अजागरीत् । जागराञ्चकार । पक्षे ।। जागुर्भिणवि ॥४॥५२॥ एव णिति वृद्धिः । पूर्वेण सिद्धे नियमार्थों पोगः । जजागार ॥जागुः किति॥४२६॥ गुणः । जजागरतुः । इह कस्मान भवति जजागृवानिति । अस्य क्वसुर्नास्तीत्येके । गुण एवेत्यन्ये । क्वसुकानयोन गुण इत्यपरे । क्ङिति प्रतिषेधे प्राप्ते वचनम् । अक्छिति तु पूर्वणैव गुणः । जागर्यात् । जागरिता । चकामुक दीप्तौ । ३२ । चकास्ति । चकाधि । चकाद्धि । चकाधीत्येवेत्यन्ये । शासूक अनुशिष्टौ । २५। नियोग इत्यर्थः । शास्ति ॥इसासाशासोऽळ्याने ॥४।४११८॥ डिति । शिष्टः । अळ्यञ्जन इति किम् ? । शासति । शिष्यात् । शास्तु । शिष्टात ।। शासमूहनःशाध्येधिजहि ॥४।२।८४ ॥ बन्तस्य यथासङ्घचम् । शाधि । शास्हनोर्यब्लुप्यपि । शाधि । जहि । हनेस्तु यङ्लुपि नेच्छन्त्यन्ये । अशात् । अशिष्टाम् । अशामुः। अशाः अशात् । अशिषत् । शशास । शिष्यात् । शासिता । वचक भाषणे । ३४। वक्ति । वक्तः। पचन्ति । अयमन्तिपरो न प्रयुज्यत इत्यन्ये । वक्तु । वक्तात् । वग्धि । वक्तात । अवक । अवोचत् । उवाच । ऊचतुः। उवचिथ। वक्थ । उच्यात् । वक्ता। मृजोक् शुद्धौ। ३५ । मृजोऽस्य वृद्धिः॥४।३।४२ ॥ गुणे सति । माष्टि कथं म्रष्टा म्रष्टुम् ? द्रमिला जानन्ति ये मृजेरपि रत्वमिच्छन्ति । मृष्टः ॥ ऋतः स्वरे वा ॥ ४।३।४३॥ मृजे प्रत्यये वृद्धिः । मृज्यात् । माष्टुं । मृष्टात् । मार्जन्तु । मृजन्तु । मृइढि । मृष्टात् । अमा । अमाई । अमृजन् । अमार्जन् । अमाई । अ. माई । अमार्जीत् । अमाक्षीत् । ममाज । ममार्जतुः । ममृजतुः । ममार्जिय । मानिता । मार्टा । सस्तुक स्वप्ने । ३६ । सँस्ति । असन् । असंस्तीत् । विदक ज्ञाने । ३७ । वेति । वित्तः॥ तिवां णवःपरस्मै ॥४।२।११७॥ घेत्ते
वा । घेद । विदतुः । वेत्थ ।। पञ्चम्याः कृय ॥ ३।३। ५२॥ वेत्तेः परस्याः पश्चम्या: किदाम्वा स्यात भामन्ताच का पञ्चम्यन्तः कगनुप्रयुज्यते । विदाङ्करोतु । वेत्तु । कृगग्रहणं भ्वस्तिव्युदासार्थम् । अवेत् । अवेद । अवित्ताम् । अविदुः । | अयः। अवेत् । अवेद् । अवेदीत ॥वेत्ते कित्॥२४॥५१॥ परोक्षाया आम वा । कृभ्वस्ति चानु तदन्तम् । विदाञ्चकार
३