________________
K
A
SARAIBARDASAR
षड्वजैकस्वरपूर्वपदस्य स्वरे ॥७॥३॥ ४०॥ उत्तरपदस्यानुकम्पार्थे प्रत्यये लुक् ॥ उत्तरसूत्रस्यापवादः । अनु-ल कम्पितो वागाशीर्वाग्दत्तो वागाशीर्दत्तो वा वाचियः । वाचिकः । वाचिलः । षड्वर्जेत्यादि किम् ? अनुकम्पित उपेन्द्रदत्त उपदः ॥ षडङ्गुलि पडियः । स्वर इति किम् ? वागाशीर्दत्तकः ॥ द्वितीयात्स्वरादूर्ध्वम् ॥७।३। ४१॥ अनुकम्पार्थे स्वरादौ प्रत्यये लुक । देवियः ॥ सन्ध्यक्षरात्तेम ॥ ७॥३॥ ४२ ॥ अनुकम्पार्थे स्वरादौ प्रत्य-| ये प्रकृतेर्द्वितीयात्स्वरावं लुक् ॥ कुबेरदत्तः कृषियः । कुविकः । कुबिलः । सन्ध्यक्षरादिति किम् ? अनुकम्पितो | गुरुदत्तो गुरुयः ॥शेवलाद्यादेस्तृतीयात् ॥७॥३। ४३ ॥ मनुष्यनाम्नोऽनुकम्पायां विहिते स्वरादौ प्रत्यये स्वराक्षं लुक् ॥ शेवलियः । शेलिकः । शेवलिलः ॥ क्वचितुर्यात् ॥ ७।३।४४ ॥ एवं सुपरिय इत्यादि बृहस्पतियः॥ पूर्वपदस्य वा ॥७।३।४५ ॥ दत्तियः । दत्तिकः । दत्तलः । वा वचनाद्यथाप्राप्तम् । देवियः । देविकः । देविलः ॥ हस्खे ॥७।३।४६॥ यथायोग कवादयः । पटकः । पचतकि ॥कुटीशुण्डाद्रः॥७।३। ४७ ।। हस्वे ॥ कुटीरः । शुण्डारः ॥ शम्या करौ॥ ७ । ३ । ४८ ॥ इस्वे ॥ शमीरुः । शमीरः ॥ कुत्वा हुपः॥ ७।३। ४९ । इस्वे ॥ कुतुपः । कुतूरिति चर्ममय तैलाधावपनमुच्यते ॥ कासूगोणीभ्यां तरट ।। ७ । ३ । ५०॥ इथे । कोमूतरी। गोणीतरी । कामू: शक्ति मायुधम् । गोणी धान्याचपनम् ॥ वत्सोक्षाश्चर्षभाद् हासे पित् ।
७।३ । ५१॥ स्वप्रवृत्तिनिमित्तस्य गम्ये तरट् ॥ वत्सरः । उक्षतरः। अश्वतरः। ऋषभतरः ॥ वैकाद् योनिहार्य उत्तरः॥७।३। ५२ ॥ वा। समुदायादेकदेशा ज्ञातिगुणक्रियासंज्ञाद्रव्यनिष्कृष्य बुड्या पृथक्त्रियमाणो नि
र्यः । एकतरो भवतोः कटः । पटुर्गन्ता देवदत्तो दण्डी वा । पक्षे एककः ॥ यत्तस्किमन्यात् ॥ ७।३।५३ ॥ बयोरेकस्मिनिर्धाय स्तरः । यतरो भवतोः कादिस्ततर आगच्छेत । एवं कतरः । अन्यतरः। बहूनां प्रश्ने दतमव वा ॥७।३।५४ ॥ यदादिभ्यो निर्भार्ये उत्तरः॥ यतमो यतरो या भवतां कटस्तत्तमस्तरो वा यात । एवं
*CIA-
MASTI-SHAHARASHTRA
F