________________
R-PAP
BिABABIECOREAAR
ब्दसंकीर्तनात्याय येास्तेषु द्योत्येषु कबधिकृतो ज्ञेयः । कुत्सिताऽल्पोऽज्ञातो वाऽश्वोऽश्वकः । पकारः पुंवद्भावार्थः॥ त्यादिसदिः स्वरेष्वन्त्यात्पूर्वोऽक्॥७।३।२९ : प्राग्नित्यात् । कुत्सितमल्पमज्ञातं वा पचति पचतकि । सर्वके । विश्वके ॥ युष्मदस्मदोऽसोभादिस्यादेः॥ ७।३ । ३०॥ स्वरेष्वन्त्यात्पूर्वोऽक् । त्वयका । मयका । असोभादिस्यादेरिति किम् ? युष्मकामु । युवकयोः। युवकाभ्यां ॥अव्ययस्य को च॥७।३।३१॥माग्नित्यायेास्तेषु घोत्येषु स्वरोत्पूर्वोऽक् तत्सभियोगे । कुत्सितमुच्चैः । उच्चकैः । नीच्चकैः । धकित् ॥ पृथकद् ॥ तूष्णीकाम् ॥७।३ । ३२ ॥ तूष्णीमो मायाक्का इत्यन्तो निपात्यते प्राग्नित्यात् । कुत्सितादि तूष्णी तूष्णीकामास्ते ॥ कुत्सिताल्पाज्ञाते ॥७।३।३३॥ यथायोगं कबादयः। अश्वकः । पचतकिः । उच्चकैः ॥ अनुकम्पात उक्तनीत्योः॥७।३ । ३४॥ गम्ययोर्यथायोगं कबादयः । पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः । स्वपिपकि । पू. त्रक एहकि उत्साह के उपविश । कर्दमकेनासि दिग्धकः ॥ अजातेन॒नाम्नो बहुस्वरादियेकेलं वा ॥७।३।१५॥ अनुकम्पायर्या गम्यायाम् । तद्युक्तनीताविति न वर्तते अनुकम्प्ययादेव प्रत्ययविधानात् ॥ द्वितीयात्स्वराय॥ ७।३।४१॥ अनुकम्पार्या विहिते स्वरादौ प्रत्यये शब्दस्वरूपस्य लुक् । देवियः। देविकः । देविलः । देवदत्तकः । अजादेरिति किम् ? । महिषकः ॥ वोपादेरडाको च ॥ ७।३।३६ ॥ अजातेमनुष्यनामधेयाबहुस्वरादुनुकम्पायामियेकेलाः । अनुकम्पित उपेन्द्रदत्त उपडः । उपकः । उपियः । उपिकः । उपिलः । उपेन्द्रदत्तकः ॥ऋवर्णावत्स्वरादेरादेलक प्रकृत्या च ॥७।३।३७ ॥ अनुकम्पोत्पन्नस्य प्रत्ययस्य । मातृयः । मातृकः । मातृलः । वायुयः । पायुकः । वायुलः । स्वरादेरिति किम् ? । मद्रबाहुकः ॥ लुक्युत्तरपदस्य का न॥७।३ । ३८॥ नृनाम्नोऽनुकम्प.यां गम्योपाम् । देवदत्तो देवः । ते लुग्वेत्युत्तरपदलोपः । अनुकम्पितो देवो देवकः । देवका । उत्तरपदस्येति किम् ? दत्तिका ॥ लुक् चाजिनान्तात् ॥७।३।१९॥ मनुष्यनाम्नः क न तत्सन्नियोगे लुगुत्तरपदस्य । म्याप्रकः॥
ER