________________
*R
ASAHABARADARASA
मेकवचनं नपुंसकलिङ्गं च । पण्डितरूपः॥ अतमबादेरीषदसमाप्ते कल्पप् देश्यप् देशीयट् ॥७।३।११॥ त्याद्यन्तानाम्नश्च । ईषदसमाप्तं पचति पचतिकल्पम् । पचतिदेश्यम् । पचसिदेशीयम् । पटुकल्पा । पटुदेश्या । पटुदेशी-| या ॥ नाम्नः प्राग्बहुवी ॥७।३।१२॥ ईषदसमाप्ते ॥ बहुपटुः । पटुकल्पः ॥न समवादिः कपोऽच्छिमादिभ्यः॥७।३।१३ ॥ अयमेषामनयोर्वा प्रकृष्टः पटुकः । अच्छिन्नादिभ्य इति किम् ? । छिन्नकतमः ।। अनत्यन्ते ॥७।३।१४॥ कबन्तात्तमवादिन ॥ छिन्नाद्यर्थ वचनम् । इदमेषामनयोर्वा प्रकृष्टं छिन्नकं । भिन्नकम ॥ यावादिभ्य कः। ७।३। १५॥ स्वार्थे । यावकः । मणिकः। यावादिराकृतिगणस्तेनाभिन्नतरकम् । बहुतरकमित्यादि सिद्धम् ।। कुमारीकीडनेयसोः।७।३।१६ ॥ स्वार्थ का॥ कन्दुकः ॥ श्रेयस्कः ॥ लोहितान्मणी ॥ ७।३।१७॥ स्वार्थे को वा। लोहितको लोहितो मणिः ॥ रक्तानित्यवर्णयोः॥७।३।१८॥ लोहितात को वा ॥ लोहितका पटः । लोहितकमक्षिकोपेन ॥कालात ॥७।३।१९ ॥ कज्जलादिरक्तनित्यवणे च वत्तेमानात् को वा । कालकः पटः । कालकं मुखं वैलक्ष्येण ॥ शीतोष्णाहती।।७।३।२०|| को वा । शीतक ऋतुः । उष्णक ऋतुः । ऋताविति किम ? शीतो वायुः । उष्णः स्पर्शः॥लनवियातात्पशी ॥७॥३॥ २१॥ को वा। लूनकः । वियातकः पशुः ॥ स्नानाद्वेदसमाप्तौ ॥ ७।३।२२॥ गम्यायो स्नातात्कः । वेदं समाप्य स्नातः स्नातकः ॥ ॥ तनुपुत्राणुबृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादनरिक्ते ।।७।३।२॥ यथासंख्य का। तनुकं सूत्रम् । पुत्रका कृत्रिमः । अणुकः । बृहतिका आच्छादनविशेषः । शून्यको रिक्तः ॥ भागेऽष्टमाः ॥७।३।२४॥ वा। आष्टमो भागः ॥ षष्ठात् ॥७॥३॥ २५॥ भागे ओ वा । पाष्ठो भागः। योगविभाग उत्तरार्थः ॥माने कश्च।। ७।३।२६ । भागे षष्ठाज् यो वा । चेत् षष्ठकः पाष्ठो भागः मानम् ॥ एकादाकिन् चासहाये ॥७॥३॥ २७॥ कर। एकाकी । एककः ॥ असहाय इति किम् ? एक आचार्याः ॥ प्राग्नित्यात्कपू ॥७॥ ३ ॥ २८॥ नित्यश
OCTSAGEOG-%EGEGESGARH