________________
कसत् ॥बयोर्षिभज्ये च तरप् ॥ ७ ॥३॥६॥ योर्मध्ये प्रकृष्टे विभज्ये च वर्तमानात्तरप् । पटुतरः। एवं साङ्काश्यकेभ्यः पाटलिपुत्रका आढचतराः॥ क्वचित् ॥ ७॥३॥७॥ स्वार्थेऽपि तरप् । अभिन्नमेव अभिन्नतरकम् । उच्चस्तराम् । क्वचिद्ग्रहणं शिष्टप्रयोगानुसरणार्थ ॥ किं त्याद्येऽव्ययादसत्वे तयोरन्तस्याम् ॥ ७ । ३।८॥ तमप्तरपोः । किंतराम् । किंतमाम् । पचतितराम् । पचतितमाम् । अपराण्हेतराम् । अपराण्हेतमाम् । नितराम् । नित्तमाम् । सखे तु उच्चैस्तमस्तरुः ॥ गुणाङ्गाबेष्ठेयम् ।। ७।३।९॥ तमप्तरपोर्विषये यथासंख्यम् । पक्षे यथाप्राप्तं तमप्तरपी पटिष्टुः । पटुतमः । पटीयान् । पटुतरः। गुणग्रहणं किम् ? गौतमः । गोतरः । अङ्गग्रहणं किम् ? शुक्लतमम् । कतर रूपम् । चिन्मतोणीष्टेयसी लुप् ॥ ७॥४।॥ ॥ नैकस्बरस्य ॥ ७॥४॥४४॥ अन्त्यस्वरादेरिनिण्यादौ च लुक् । स्त्रजिष्ठः । सजीयान् । त्वचिष्ठः । त्वचीयान् ॥ अल्पयूनोः कन् वा ॥ ७॥ ४ । ३३ ॥ णीष्ठेयसी कनिष्ठः । कनीयान् । अल्पिष्ठः । अल्पीयान् । यविष्ठः । यवीयान् ॥ प्रशस्यस्य श्रः॥७।४ । ३४॥ णीष्ठेयसी। श्रेष्ठः। श्रेयान् ॥धृद्धस्य च ज्यः ॥ ४॥३५॥ प्रशस्यस्य णीष्ठेयसौ । ज्येष्ठः ॥ ज्यायान् ॥७॥
४।४६॥ निपात्यते । ज्यायान् ॥बाान्तिकयोः साधनेदौ ॥७॥४॥३७॥णीष्ठेयसी ॥ साधिष्ठः। ना साधीयान् । नेदिष्टः । नेदीयान् । प्रियस्थिरेति प्रादय आदेशाः। मेष्ठः । प्रेयान् । स्येष्ठः । स्थेयान् । स्फेष्ठः । स्फेया Pन् । वरिष्ठः । वरीयानित्यादि । पृथुमृदुभृशेत्यादिना ऋकारस्य । प्रथिष्ठः । प्रथीयान् । म्रदिष्ठः । म्रदीपान् इ
त्यादि ॥ बहोर्णीष्ठे भूय ॥७।४।४०॥ भूयिष्ठः।' भूलक चेवर्णस्य ' भूयान् । भूऊ इत्यूकारप्रश्लेषादवादेशा | न । स्थूलदूरेत्यादिनान्तस्थादिलोपे गुणे च । स्थविष्ठः । स्थवीयान् । विष्ठः । दवीयान् । हसिष्ठः इसीयान् । क्षेपिष्ठः । क्षेपीयान् । क्षोदिष्ठः । क्षोदीयान् । उयन्तस्वरादेः करिष्ठः । करीयाम् ॥स्यादेश्च प्रशस्ते रूपम् ॥ ७॥ ३।१०॥ नाम्नः। पचतिरूपम् । त्याद्यन्तानो क्रियाप्रधानत्वात् साध्यत्वेन लिङ्गसंख्याधनन्धयात् रूपयन्तस्यौत्सर्गिक.
AAAAAA