________________
प्रभा
॥२१९॥ गिरेर्य आभिजनो निवासस्तदर्थात्स्यन्तात् षष्ठयर्थेऽस्राजीवे ईयः । हृद्गोलीयः । गिरेरिति किम ! । सांकाश्यकोsस्त्राजीवः । अत्राजीव इति किम् ? । आक्षदो ब्राह्मणः । पार्थिवः ॥ इति शैषिकाः ॥
इक ॥। ६ । ४ । १ । आपादान्तायदनुक्तं स्यात्तत्रायमधिकृतो ज्ञेयः ॥ तेन जितजयद्दीव्यत्खननु ॥ ६ । ४ । २ ।। इक । आक्षिकम् | आक्षिकः । अभ्रिकः । इह तेनेति करणे तृतीया नान्यत्रानभिधानात् तेन देवदत्तेन जितं धनेन जितमित्यत्र न । बहुवचनं पृथगर्थताभिव्यक्त्यर्थम् ॥ संस्कृते ॥ ६ | ४ | ३ || टान्तादिकण् । दाधिकम् । वैधिकम् | योगविभाग उत्तरार्थः ॥ कुलत्थकोपान्त्यादण् ।। ६ । ४ । ४ । तेन संस्कृते । कौलत्थम् । तैत्तिडीकम् ॥ संसृष्टे ।। ६ । ४ । ५ ।। टान्तादिकण् । दाधिकम् ॥ लवणादः ।। ६ । ४ । ६ ॥ तेन संसृष्टे । लवणः सूपः ॥ चूर्णमुद्गाभ्यामिनणौ । ६ । ४ । ७ ॥ तेन संसृष्टे । चूर्णिनोऽपूपाः । मौही यवागूः ॥ व्यञ्जनेभ्य उपसिक्ते || ६ | ४ | ८ || टान्तेभ्य इकण् । तैलकं शाकम् । उपसिक्तं संसृष्टमेव तत्र संसृष्ट इत्येव सिद्धे नियमार्थ वचनम् । व्यञ्जनैः संसृष्टे उपसिक्त एव उपसिक्ते च व्यञ्जनैरेव ॥ तरति ॥ ६ । ४ । ९ ॥ यन्तादिकण् । औडपिकः ॥ नौद्विस्वरादिकः । ६ । ४ । १० ॥ टान्तात्तरति । नाविकः । बाहुका स्त्री ॥ चरति ।। ६ । ४ । ११ ।। टान्तादिकण् | दास्तिकः । दाधिकः ॥ पर्पादेरिकट् । ६ । ४ । १२ ।। टान्ताच्चरति । पर्षिकी । अश्विकी ॥ पदिकः । ६ । ४ । १३ || पादाच्चरतीकट् पच्चास्य | पदिकः ॥ श्वगणाद्वा ।। ६ । ४ । १४ ।। चरतीकट् । श्वग णिकी । श्वगणिकः ॥ वेतनादेर्जीवति ॥ ६ । ४ । १५ ।। टान्तादिकण् । वैतनिकः । वाहिकः ॥ व्यस्ताच क्रयविक्रयादिकः || ६ | ४ | १६ || समस्तात् तेन जीवतीकः । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥ वस्नात् ।। ६ । ४ । १७ ।। तेन जीवतीकः । वस्निकः ॥ आयुधादीयश्च ।। ६ । ४ । १८ ॥ तेन जीवतीकः । आयुधीयः । आयुधिकः ॥ व्रातादीनञ् ।। ६ । ३ । १९ ।। तेन जीवति त्रातीनाभार्यः ॥ निर्वृत्तेऽक्षद्यूतादेः ॥
1
तडि
प्रक०
८४