________________
A%
E
यो ग्रन्थः । शिशुक्रन्दशब्दात्केचिनेच्छन्ति । द्वन्द्वात्प्रायः ॥६।३।२०१॥ अधिकृत्य कृते ग्रन्थे ईयः । वाक्यपदीयम । प्राय इति किम् ? । दैवासुरम् ॥ अभिनिष्क्रामति द्वारे ॥ ६।३ । २०२ ॥ अमन्तायथोक्तं प्रत्ययः । माथुरम् । नादेयम् । राष्ट्रियं द्वारम् ॥ गच्छति पथि दृते ॥६।३।२०३ ॥ अमन्ताधयोक्तं प्रत्ययः । सौघ्नः पन्था दूतो वा । ग्राम्यः ॥ भजति ६।३।२०४ ।। अमो यथोक्तं प्रत्ययः । सौनः। राष्ट्रियः॥ महाराजादिकः ॥ ६।३ । २०५॥ अमो भजति । माहाराजिकः ॥ अचित्ताददेशकालात् ॥ ६।३ । २०६॥ अमो भजतीकण् । आपूपिकः । अचित्तादिति किम् ? । दैवदत्तः । अदेशेत्यादि किम् ? । सौनः । हैमनः॥ वासुदेवार्जुनादकः ॥ ६ ३ ॥२०७॥ अमन्ताद् भजत्यर्थे । वासुदेवकः । अर्जुनकः ॥गोत्रक्षत्रियेभ्योऽका प्रायः॥६॥ ३ । २०८ ॥ अमन्तेभ्यो भजति । औपगवकः । नाकुलकः । प्राय इति किम् ? | पाणिनीयः ॥ सरूपाद्रेः सर्व
राष्ट्रवत् ॥ ६ । ३ । २०९ ॥ राष्टक्षत्रियार्थादमो भजति । वृजिकः । मद्रकः । पाण्डवकः । सरूपादिति किम् ?। || पौरवीयः॥ दस्तुल्यदिशि ॥ ६।३।२१० ॥ यथोक्तं प्रत्ययः । सौदामनी विद्युत् ॥ तसिः ॥ ६।३।
२११॥ टान्तातुल्यदिके । सुदामतो विद्युत् ॥ यश्चोरसः ॥ ६ ।३।२१२ ॥ टान्तात्तुल्यदिके तसि। उरस्यः । उरस्तः ॥ सेनिवासादस्य ॥६।३।२१३ ॥ यथोक्तं प्रत्ययः । सौनः। नादेयः ॥ आभिजनात् ॥ ६॥ ३ ॥ २१४ ॥ आभिजनाः पूर्वबान्धवास्तनिवासात्स्यन्तात्षष्ठयर्थे यथोक्तं प्रत्ययः । सौनः । राष्ट्रियः ॥ शण्डिकादेयः॥ ६ । ३ । २१५ ॥ स्यन्तादाभिजननिवासार्थादस्येत्यर्थे । शाण्डिक्यः । कौचवार्यः॥ सिन्ध्वादेर ॥ ६ । ३ । २१६ ॥ स्यन्तादाभिजननिवासात्विष्टयर्थे । सैन्धवः । वार्णवः ॥ सलातुरादीयण ॥६।३। २१७ ॥ स्यन्तादाभिजननिवासार्थाषष्ठ्यर्थे । सालातुरीयः। पाणिनिः॥ तूदीवर्मत्या एयण ॥६।३।२१८ आभ्यां स्यन्ताभ्यामाभिजननिवासार्थाभ्यां षष्टयर्थे एयण । तौदेयः । वामतेयः॥ गिरेरीयोऽनाजीवे ॥६।३